Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2003
शमं शरीरे शतधा दधानः, शरण्यमेकं जिनमेव जानन् । शतक्रतोरप्यविकम्प्यचित्तः, शक्नोति शान्ताय पदाय गन्तुम् ॥१२२॥
षड्दृष्टिदृष्टान्तविदश्चतुर्थ-षष्टादिनिष्ठारसिकात्मवृत्तेः । षड्भेदजीवावननिष्ठितस्य षष्ठी यतेर्हस्तगतेव लेश्या ॥ १२३ ॥
>
सत्यं समाधिः समता समर्थता, सहिष्णुता सत्त्वकला सकता सम्यक्त्वसङ्गः सरलत्वसभ्यते, सदा सतां सद्गतिसाक्षिणो गुणाः ॥ १२४॥ हर्म्याणि रम्याणि रमाश्च रामा, हर्म्यातिकाम्याभरणाभिरामाः । भवे भवे भाग्यभृतां भवेयुः सुदुर्लभः किन्तु जिनेन्द्रधर्मः ॥ १२५ ॥ हंसः सतां लसति सद्गुरुभानुबोध्ये योगाम्बुजे गृहि-यतिव्रजबीजकोशे । सम्यक्त्वनालजुषि शुद्धयमादिपत्रे, पुण्यामृतोपचितमानसगर्भजाते ॥१२६॥ लक्ष्यैकभाग् द्वादशभावनारसे लयं श्रयन् ध्यानचतुष्कपूरणे । लघुत्वमाज्ञाविचयादिचिन्तया लब्ध्वोद्धर्वलोकान्तमुपैति चेतनः ॥१२७॥
क्षमामृदुत्वार्जवसत्यसंयम
त्यागास्तयोऽकिञ्चनता सशौचता ।
ब्रह्मेति धर्मो दशधा जिनोदितः स्याद् भूर्भुवः स्वःसुखसिद्धिदायकः ॥ १२८ ॥
मङ्गलं निरवधि स्थिरा महाश्रीः परं शरणमुत्तमं महः । सिद्धसेनहृदयाधिदैवतं
निर्मलं जयति जैनशासनम् ॥१२९॥
इत्याचार्य श्रीसिद्धसेनोपज्ञं श्रीसिद्धमातृकाभिधं धर्म्मप्रकरणं समाप्तमिति शुभं भवतु ॥ श्रीरस्तु ॥
Jain Education International
17
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116