Book Title: Anand Lahari
Author(s): Pandurang V Athawale
Publisher: Sadvichar Darshan Trust

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ཕྱག་nnཀྱང་། བninཀྱང། བhང་གooཀྱང་དMIn1 ད་ अपः स लग्न सपदि लमते हेमपदवीं यथारथ्यापाथः शुचि भवति गङ्गाधमिलितम् । तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥१२॥ त्वदन्यस्मादिच्छाविष्यफललामे न नियमस्मानामिच्छाधिकमपि समर्था वितरणे । इति प्राहुः प्राश्वः कमलभवनाद्यास्त्वयि मन। स्त्वदासक्तं नक्तं दिवमुचितमीशानि रु तत् ॥१३॥ स्फुरनानारत्नस्फटिकमयभित्तिप्रतिफलत्वदाकरं चञ्चच्छशधरकलासौधशिखरम् । मुकुन्द ब्रह्मेन्द्रप्रभृतिपरिवार विजयते तवागारं रम्यं त्रिभुवनमहाराजगृहिणी ॥१४॥ निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः कुटुन् त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । महेशः प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य कचिदपि मनागस्ति तुलना ॥१५॥ वृषो बद्धो यानं विषमशनमाशा निवसनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः । समग्रा सामग्री जगति विदितैवं स्मररिपो र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥१६॥ अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः श्मशानेष्वासीनः कृतमसितलेपः पशुपतिः । दधौ कण्ठे हालाहलमखिलभूगोलकृपया भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥१७॥ ས་.jཀྱང་།[Inuyuད་པས། ད་ལityun _ICIད།།ས་བདག་སྤrITIནinཀྱང་ངས་I་ཡང་དུས་ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 203