Book Title: Anand Lahari Author(s): Pandurang V Athawale Publisher: Sadvichar Darshan Trust View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्द लहरी 50 भवानि स्तोतुं त्वां प्रभवति चतुभिर्न वदनैः प्रजानामीशान स्त्रिपुरमथनः पञ्चभिरपि । न पभिः सेनानीर्दशशतमुखैरप्यहिपति। स्तदा येषां केषां कथय कथमस्मिन्नवसरः ॥१॥ घृतक्षीरद्राक्षामधुमधुरिमा केरपि पदैविशिष्यानाख्येयोभवति रमनामात्रविषयः । तथा ते सौन्दर्य परमशिवदृडमात्रविषयः कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥२॥ मुखे ते ताम्बुलं नयनयुगले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता । स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामित्वां गौरी नगपतिकिशोरीमविरतम् ॥३॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा । नताङ्गी मातङ्गीरुचिरगतिभङ्गी भगवती सती शम्भारम्भोरुहचटुलचक्षुर्विजयते ॥४॥ नवीनार्कभ्राजन्मणिकनकभूषापरिकरैवृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा । तडित्पीता पीताम्बरललितमजीरसुभगा ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥५॥ For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 203