Book Title: Amitgati Shravakachar
Author(s): Amitgati Aacharya, Bhagchand Pandit, Shreyanssagar
Publisher: Bharatvarshiya Anekant Vidwat Parishad
View full book text
________________
२८२ ]
श्री अमितगति श्रावकाचार
पुष्प
अर्थ - अथवा गंध भई द्रव्यपूजा जाननी ॥१३॥
नैवेद्य दीप
'अक्षतनिकरि विधानतें करी
धूप
व्यापकानां विशुद्धानां जिनानामनुरागतः । गुणानां यदनुध्यानं भावपूजेयमुच्यते ॥१४॥
अर्थ - बहुरि जिनराजके गुणनिका अनुरागतैं वारंवार चितवन करना सो यह भावपूजा कहिए है । कैसे हैं जिन व्यापक कहिए सर्वके जाननेवाले अर रागदि रहित विशुद्ध हैं ||१४||
द्वै धापि कुर्वतः पूजां जिनानां जितजन्मनाम् ।
न विद्यते द्वये लोके दुर्लभं वस्तु पूजितम् ॥१५॥
अर्थ - जीत्या है संसार जिनने ऐसे जिनदेवनिकी द्रव्य भाव करि ही प्रकार पूजा करता जो पुरुष ताकौं इसलोक परलोक विषे उत्तम वस्तु दुर्लभ नाहीं ॥ १५ ॥
यैः कल्मषाष्टकं प्लुष्ट्वा विशुद्धध्यानतेजसा । प्राप्तमष्टगुणैश्चर्यमात्मनीनमनव्ययम्
॥१६॥
क्षुधा तृषा भ्रम स्वेदनिद्रातोषाद्यभावतः । अन्नपानाशनस्नानशयनाभरणादिभिः
।।१७।।
क्षुधादिनोदनैर्येषां नास्ति जातु प्रयोजनम् । सिद्ध हि वांछिते कायें कारणान्वेषणं वृथा ॥ १८ ॥ कर्मव्यपायतो येषां न पुनर्जन्म जायते । विलयं हि गते वीजे कुतः संपद्यतें कुरः ॥१६॥ रागद्वेषादयो दोषा येषां संति न कर्मजाः । निमित्तरहितं कापि न नैमित्तं विलोक्यते ॥२०॥
न निर्वृत्तिममी मुक्ता पुनरायांति संसृतिम् । शर्मदं हि पदे हित्वा दुःखदं कः प्रपद्यते ॥२१॥