Book Title: Amitgati Shravakachar
Author(s): Amitgati Aacharya, Bhagchand Pandit, Shreyanssagar
Publisher: Bharatvarshiya Anekant Vidwat Parishad
View full book text ________________
३६६ ।
श्री अमितगति श्रावकाचार
ॐ ह्रीं नमो हैं णमो अरहताणं ह्रीं नमः इति मूलमंत्रः । जाप्य १०००० होम: १०००।
सव्येनाप्रतिचक्रण फडिति प्रत्येकमक्षरम् । कोणषत विचकाय स्वाहा वाह्य ऽपसव्यतः ॥४६॥ निविश्य विधिना दक्षो मध्ये तस्य निवेशयेत् । भूतांतं बिदुसंयुक्त चितयेच्च विशुद्ध धीः ॥४७॥ विधाय वलयं बाह्य तस्य मध्ये विधानतः । णमो जिणाणमित्याद्य : पूरयेत्प्रणवादिकः ॥४८॥
ॐ णमो जियाणं १-ॐ णमो परमोधि जिणाणं २-ॐ णमो सव्वोधि जिणाणं ३--ॐ णमो अणंतोधि जिणाण . ४-ॐ णमो कोठुबुद्धीणं ५-ॐ णमो बीजबुद्धीणं ६-ॐ णमो पादानुसारीणं ७-ॐ णमो संभिण्णसोदराणं ८-ॐ णमो उज्जुमदीणं ह-ॐ णमो विउलमदीणं, १०-ॐ णमो दसपुन्वाणं ११-ॐ णमो चौद्दसपुवीणं १२ॐ णमो अठ्ठ गणिमित्तकुसलाणं १३-ॐ णमो विगुव्वणइटिपत्ताणं १४-ॐ णमो विज्जाहराणं १५-ॐ णमो चारणाणं १६-ॐ णमो पण्णसमणाणं १७-ॐ णमो आगासगामीणं १८-ॐ ब्रौं झौं श्री ह्री धृति कीर्ति बुद्धि लक्ष्मी स्वाहा इतिपदैलयं पूरयेत् । एवं पंचनमस्कारेण पंचांगुलीन्यस्तेन सकली क्रियते; ॐ णमो अरहंताणं ह्राँ स्वाहा अंगुष्ठे, ॐ णमो सिद्धाणं ह्रीं स्वाहा तर्जन्यां, ॐ णमो आयरियाणं ह्र स्वाहा मध्यमायां, ॐ णमो उवज्झायाणां ह्रीं स्वाहा अनामिकायां, ॐ णमो लोए सव्वसाहूणं कनिष्ठकायां, एवं वारत्रयमंगुलीषु विन्यस्य मस्तकस्योपरि पूर्वदक्षिणापरोत्तरेषु विन्यस्य जपं कुर्यात् ।
इहां तांई यहु मन्त्रविधान वा यन्त्ररचना वा क्रिया-विशेष
Loading... Page Navigation 1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404