SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८२ ] श्री अमितगति श्रावकाचार पुष्प अर्थ - अथवा गंध भई द्रव्यपूजा जाननी ॥१३॥ नैवेद्य दीप 'अक्षतनिकरि विधानतें करी धूप व्यापकानां विशुद्धानां जिनानामनुरागतः । गुणानां यदनुध्यानं भावपूजेयमुच्यते ॥१४॥ अर्थ - बहुरि जिनराजके गुणनिका अनुरागतैं वारंवार चितवन करना सो यह भावपूजा कहिए है । कैसे हैं जिन व्यापक कहिए सर्वके जाननेवाले अर रागदि रहित विशुद्ध हैं ||१४|| द्वै धापि कुर्वतः पूजां जिनानां जितजन्मनाम् । न विद्यते द्वये लोके दुर्लभं वस्तु पूजितम् ॥१५॥ अर्थ - जीत्या है संसार जिनने ऐसे जिनदेवनिकी द्रव्य भाव करि ही प्रकार पूजा करता जो पुरुष ताकौं इसलोक परलोक विषे उत्तम वस्तु दुर्लभ नाहीं ॥ १५ ॥ यैः कल्मषाष्टकं प्लुष्ट्वा विशुद्धध्यानतेजसा । प्राप्तमष्टगुणैश्चर्यमात्मनीनमनव्ययम् ॥१६॥ क्षुधा तृषा भ्रम स्वेदनिद्रातोषाद्यभावतः । अन्नपानाशनस्नानशयनाभरणादिभिः ।।१७।। क्षुधादिनोदनैर्येषां नास्ति जातु प्रयोजनम् । सिद्ध हि वांछिते कायें कारणान्वेषणं वृथा ॥ १८ ॥ कर्मव्यपायतो येषां न पुनर्जन्म जायते । विलयं हि गते वीजे कुतः संपद्यतें कुरः ॥१६॥ रागद्वेषादयो दोषा येषां संति न कर्मजाः । निमित्तरहितं कापि न नैमित्तं विलोक्यते ॥२०॥ न निर्वृत्तिममी मुक्ता पुनरायांति संसृतिम् । शर्मदं हि पदे हित्वा दुःखदं कः प्रपद्यते ॥२१॥
SR No.007278
Book TitleAmitgati Shravakachar
Original Sutra AuthorN/A
AuthorAmitgati Aacharya, Bhagchand Pandit, Shreyanssagar
PublisherBharatvarshiya Anekant Vidwat Parishad
Publication Year
Total Pages404
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy