Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 16
________________ रितां श्रिता यां, निर्वाणमापुर्भरतादिभूपाः । सैवर्जुमार्गः समता मुनीना-मन्यस्तु तस्या निखिलः प्रपञ्चः-इति (अध्यात्मोपनिषदि)। समतामृते मग्नाः-समतामृतमग्नाः, तेषाम्, समाधिः-परममात्रामात्रप्रतिभासपर्यवसिताऽऽत्मपरिणतिः तया धूतपाप्मानःसमाधिधूतपाप्मानः, तेषाम्, रत्नत्रयमयम्-सज्ज्ञानदर्शनचारित्रस्वरूपम्, शुद्धम्विजातीयलेशेनाप्यकलङ्किततयोज्ज्वलम्, परम्-स्वत उत्कृष्टम्, ज्योतिः-सूर्यकोट्यतिशयिप्रकाशाद्वैतात्मक आत्मपरिणामः, प्रकाशते-सन्ततमपि स्वस्वभावमनुवर्तते, न हि प्रकाशनमृते ज्योतिःस्वभाव आत्मलाभमेव लभत इति भावनीयम्। ननु च मुक्तिदशायामेव परमज्योतिः प्रसिद्धम्, सा च दशा कृतकृत्यानां भवतीति कथं सा रत्नत्रयमयी भवितुमर्हतीति चेत् ? भावतस्तस्यास्तदात्मकत्वादिति गृहाण । यद्धि कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्युच्यते तद् द्रव्यमोक्षमाश्रित्य, भावमोक्षस्तु सः, यो द्रव्यमोक्षहेतुः, स च तत्त्वतो रत्नत्रयरूप एव, तस्य रागादिप्रतिपक्षभूततया तत्फलप्रतिपक्षसवितृत्वोपपत्तेः, तथोदाहुः-द्रव्यमोक्षः क्षयः कर्मद्रव्याणां नात्मलक्षणम् । भावमोक्षस्तु तद्धेतु-रात्मा रत्नत्रयान्वयी । ज्ञानदर्शनचारित्रैरात्मैक्यं भजते यदा कर्माणि कुपितानीव, भवन्त्याशु तथा पृथक् ॥ अतो रत्नत्रयं मोक्षः-इति (अध्यात्मसारे), तथा-भवकारणरागादि-प्रतिपक्षमिदं खलु । तद्विपक्षस्य मोक्षस्य कारणं घटतेतराम्-इति (अध्यात्मसारे) अतः समतासमाधिसाचिव्येन रत्नत्रये यतितव्यम्, तस्यैव परमज्योतिःस्वरूपत्वादिति दिक्। परमज्योतिष्येवोपादेयबुद्ध्यतिशयमुत्पादयन्तः प्राहुः तीर्थङ्करा गणधरा, लब्धिसिद्धाश्च साधवः। सञ्जातास्त्रिजगद्वन्द्याः, परज्योतिःप्रकाशतः॥ २३ ॥ न ह्येतदभावे त्रैलोक्यनमस्करणीयतालक्षणपरमगुणप्रादुर्भावसम्भवः, सदुपाये व्यतिरेकव्यभिचारविरहादित्याकूतम् । यथा च तीर्थङ्करादिभिरवाप्तं तन् महः, यथा चापरेणाप्यवाप्तुं शक्यते, तत्प्रकारं प्रतिपादयन्ति न रागं नापि च द्वेष, विषरमेषु यदा व्रजेत्।। औदासीन्यनिमग्नात्मा, तदाऽऽप्नोति परं महः ॥ २४ ॥ सेयं प्रज्ञाप्रतिष्ठादिपदप्रतिपाद्या परमानन्दपदवी, यामवाप्य सर्वदुःखेभ्यो मुच्यन्ते महात्मानः, अभिहितञ्च-विषमेऽपि समेक्षी यः, स ज्ञानी स च पण्डितः, जीवन्मुक्तः 14

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132