Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 39
________________ व्याख्या- भो साधो ! जगति लोके विड्-पुरीषं संस्कारशतेन सुगन्धकरणोपायलक्षेणाऽपि इति गम्यते काश्मीरजं किं जायते वाल्हीकमयं किं भवेदपि त नैव । दृष्टान्तामभिधाय दार्टान्तमाह-देहो वपुरम्भसा पानीयेनानुदिनं निरन्तरं प्रक्षालनादपि आप्लवविलेपनादपि । किं शुचितां पवित्रतां ब्रजेत् भवेत् ? अपि तु नैव । हे साधो ! अतो नख-दन्त-वक्त्र-वपुषां कामाऽङ्कुश-मल्लकास्यांगांनां संस्कारं-समार्जनमुपलक्षणत्वात्पोषणादिकं त्वया भवता युज्यते-ऽर्थात् श्लाघ्यते ? अपि तु न । कथमित्याहः-किलेति सत्ये अकामी अनभाकोवा(?) अमदनेच्छुः मण्डनप्रियो न वर्यः प्रसाधनचन्द्रककस्तूरिकादि वल्लभोऽभिलाषी न भवेदिति शेषः । इति पूर्वोक्तप्रकारेण त्वं सार्थक देहं शरीरमिति सेषः । मा कृथा मा कार्षीरर्थादिमं देहं सखायं मा कुरु इति काव्यार्थः ।। २३ ॥ ॥ गाथा-२४॥ आयुष्यं तव निद्रयार्द्धमपरं चायुस्त्रिभेदादहो। बालत्वे जरया किययसनतो यातीति देहिन् ! वृथा। निश्चिन्त्यात्मनि मोहपाशमधुना संच्छिद्य बोधासिना। मुक्तिश्रीवनितावशीकरणत्वचारित्रमाराधय ॥ २४ ॥ व्याख्या- हे देहिन् ! तव भवत आयुरेवायुष्यं भवज्जिवितं अर्द्धं विभागः यथा कस्यचिच्छतवर्षायुषोऽर्द्ध पञ्चाशत् वर्षाणि भवन्ति तदायुर्निद्रया प्रमीलया याति । च पुनरपरं शेषमायुरहो इत्याश्चर्ये त्रिभिदा त्रिभागतो यातीति शेषः । तथाह-बालत्वे शैशवे, जरया विश्रसया, कियदायुर्व्यसनतो द्युतादिभिः कष्टतो वा हे देहिन् । वृथा यातीति भावः । आत्मनि स्वदेहे एवमिति शेषः, निश्चिन्त्य विचार्याऽधनेदानीं बोघासिना ज्ञानचन्द्रहासेण मोहस्य अज्ञानस्य पाशमिव पाशं मोहपाशं संच्छिद्य सर्वथा त्रोटयित्वा, किमर्थमित्याह-मुक्तेर्महोदयस्य श्री शोभा-ऽनन्तज्ञानमयालक्ष्मीर्वा सा मुक्तिश्री सैव वनिता ललना तस्या वशीकरणत्वे संवननहेतुत्वे चारित्रं सर्वविरमणरूपं यत्तन्मुक्तिश्रीवनितावशीकरणत्वचारित्रं आराधय संसाघयेति भावः । अन्योऽपि यः संसारे स्त्रीप्रियो भवति स नानाविघमन्त्र-तन्त्रादिभिर्वशीकरणोपाये वर्तत इति काव्यार्थः ।। २४ ॥ 37

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132