Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad
View full book text ________________
॥ गाथा-११॥ सौख्यं वाञ्छसि किं त्वया गतभवे दानं तपो वा कृतं । नो चेत्त्वं किमिहैवमेव लभसे ? लब्धं तदत्रागतम् ॥ धान्यं किं लभते विनाऽपि वपनं लोके कुटुम्बी जनो।
देहे कीटकभक्षितेक्षुसदृशे मोहं वृथा मा कृथाः॥ ११ ॥ व्याख्या- हे मुने ! सौख्यं वाञ्छसि अत्र भवे सात्यमीहसे त्वमिति संबंधः । त्वया गतभवे किं दान कृतं ? भवता प्राग्जन्मनि अभीतिदानं सत्पात्रपोषणं विहितं ? वा अथवा पूर्वभवे तपः सर्वजीवाऽविरोधिस्वेन्द्रियनिरोधरूपं च त्वया कृतं ? त्वमत्र जगति मनोभीष्टं समीहस इति भाव । एवं निश्चयेन प्रतीयतां यदि प्राग्भवे सम्यग्दानं तपो वा कृतं भविष्यत्तर्हि समीचिनसुखमनुद्यमेनाऽपि अलप्स्य[त] । नो नैव इहैवत्युक्तेऽत्र भवे कृतमत्रैव त्वं लभसे लब्धमीहसे, एतावताऽत्रैवोपार्जितं पुण्यमत्र नो लभ्यते । अन्यत्राऽप्युक्तं शुभाशुभाः प्रकृतयः काश्चिदत्रैवोदयमायान्ति, बाहुल्येन बढ्य प्रकृतयोऽग्रेतनभवेष्वेव किंचित्तु प्राप्नोष्येव किमित्याह भो ! प्राग्भवे किञ्चित्सुकृतं त्वया कृतं ज्ञायते इति योगः । तत्तस्माद् हेतोर्भवता लब्धं प्राप्तं नृभवमिति गम्यते । अत्रेत्युक्ते आर्यकुले भवतागतमिति भावः। त्वं सर्वथा सौख्यं पृच्छसि तत्र लौकिकं दृष्टान्त श्रृणु-कुटुम्बिजनः कृषीवललोक वपनमित्युक्ते बीजवपनं भीमो भीमसेनवत्, अर्थाद्वीजोप्तं विनाऽपि लोके लोकविषये किमिति प्रश्ने धान्यं स्तंबकरिं लभते ? प्राप्नोति ? अपि तु नैव । इत्यनन्तरोक्तं ज्ञात्वा देहे शरीरे वृथा मुघा मोहं रागं त्वं मा कृथा मा कुर्वित्यर्थः । कथम्भूते ? देहे कीटकेन क्षुद्रेण भक्षितमर्थाच्छुषिरीकृतमिक्षुखण्डमसिपत्रमूलं तत्कीटकभक्षितेक्षु तेन सदृशे तुल्ये देहे मा मुह्यतामिति काव्यार्थः ।। ११ ।।
॥ गाथा-१२॥ यत्काले लघुभाण्डमण्डितकरो भूत्वा परेषां गृहे। भिक्षार्थं भ्रमसे तदा हि भवतो मानापमानेन किं । भिक्षो! तापसवृत्तितः कदशनात्किं तप्यसेऽहर्निशं । श्रेयोऽर्थं किल सह्यते मुनिवरैर्बाधा क्षुधायुद्भवा ॥ १२॥
27
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132