Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 33
________________ स्त्रीयचिह्नयुक्तैः शेषैस्तैरेव द्वारैः वलजैः कृत्वा सततं निरंतरं दुर्गन्धं विस्रामोदं प्रवहति निर्जरति, विशेषतः स्त्रीणां प्रतिमासमृत्ववसरे कीलालमुत्समिव प्रश्नवति । ग्रन्थकर्तुरभिप्रायोऽत्यन्तं स्त्रीजननिंदनेतो वृत्तिस्तत्रानुसार (रि)णी । नित्यं प्रक्षालनादिक्रियमाणेऽपि कुथितं गन्धायते, हीति निश्चितं तद्वपुरघुनोक्तं देहं दृष्ट्वालोक्य ज्ञानचक्षुषेति शेषः । यस्य भव्यस्य चेतसि मनसि पुनर्मुहुश्चेद्यदि निर्वेगता नास्ति शरीरे उद्वेगता न विद्यते तस्यैव पुरुषस्य भुवि जगत्यामन्यत्पूर्वोक्तदुर्गन्धप्रवहनकथनादपरं अहो इत्याश्चर्ये तत्कारणं वस्तु कीदृशं कथ्यते निर्वेगताहेतुकं द्रव्यं कीदृग्विघं प्रोच्यते । एतावता निजदेहगतोपद्रवान् यो न पश्यति सोऽन्यत्र स्थितोपद्रवान् कथं पश्यतीति भावः 1 अमुमेवार्थं विभावयतिः-श्रीखण्डादिभिः श्रीखण्डो मलयज आदिशब्दात्सिताभ्रमृगमदकुङ्कुमादिभिः कृतेति शेषः, इयमङ्गसंस्कृति वर्ष्ममार्जना सैव दुर्गन्धतां व्याख्याति, एषैव कतियिद्यामानंतरं कुत्सितामोदतां प्ररूपयतीति काव्यार्थः।। १६ । ।। गाथा - १७ । शोचन्ते न मृतं कदापि वनिता यद्यस्ति गेहे धनं । तच्चेन्नाऽस्ति रूदन्ति जीवनधिया स्मृत्वा पुनः प्रत्यहं ॥ कृत्वा तद्दहनक्रियां निजनिजव्यापारचिन्ताकुलाः । तन्नामाऽपि हि विस्मरन्ति कतिभिः संवत्सरैर्योषितः ।। १७ ।। व्याख्या- वनिता नार्य कदापि कस्मिन्कालेऽपि मृतं भर्त्तारमिति शेषः, न शोचन्ते तन्नैमित्तकशोकं चेतसि नो कुर्वंति, कथमिति यदि चेत् गेहे धाम्नि धनमीप्सितं वित्तमस्ति विध्यते । चेद्यर्हि तत् धनं नास्ति न विद्यते पुनरिति वारं वारं प्रत्यहं सदाकालं पतिं स्मृत्वा स्मारं स्मारं रूदन्ति सदा बाष्पमोचनं कुर्वन्ति, कथमिति जीवनधिया प्राणप्रीणनबुध्या' परं न तन्नैमित्तकं दुःखं तासां विर्त्तते । तद्दहनक्रियां कृत्वा भर्तुः प्रेत्यकार्यं विधाय तदनन्तरं निजनिजव्यापारचिन्ताकुला स्त्री भवतीति गम्यते स्वस्वव्यवहारचिन्तनपरा तिष्ठति । किमङ्गना चिन्तयति ? कथमहं विध्यापयामि कामं ? कथमहं स्वोदरभरणं करोमि ? कथं वस्त्रादिसंचयं करोमीति चिन्ताकुला नारी भवतीति भावः 1 च पुनर्योषिता अङ्गनास्तन्नामपि प्राणेशाभिधानमपि कतिभिस्संवत्सरैः कतिचिदब्दैः कृत्वा विस्मरन्ति विस्मृतिं यांतीतिभावः । “इयं 31

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132