SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ स्त्रीयचिह्नयुक्तैः शेषैस्तैरेव द्वारैः वलजैः कृत्वा सततं निरंतरं दुर्गन्धं विस्रामोदं प्रवहति निर्जरति, विशेषतः स्त्रीणां प्रतिमासमृत्ववसरे कीलालमुत्समिव प्रश्नवति । ग्रन्थकर्तुरभिप्रायोऽत्यन्तं स्त्रीजननिंदनेतो वृत्तिस्तत्रानुसार (रि)णी । नित्यं प्रक्षालनादिक्रियमाणेऽपि कुथितं गन्धायते, हीति निश्चितं तद्वपुरघुनोक्तं देहं दृष्ट्वालोक्य ज्ञानचक्षुषेति शेषः । यस्य भव्यस्य चेतसि मनसि पुनर्मुहुश्चेद्यदि निर्वेगता नास्ति शरीरे उद्वेगता न विद्यते तस्यैव पुरुषस्य भुवि जगत्यामन्यत्पूर्वोक्तदुर्गन्धप्रवहनकथनादपरं अहो इत्याश्चर्ये तत्कारणं वस्तु कीदृशं कथ्यते निर्वेगताहेतुकं द्रव्यं कीदृग्विघं प्रोच्यते । एतावता निजदेहगतोपद्रवान् यो न पश्यति सोऽन्यत्र स्थितोपद्रवान् कथं पश्यतीति भावः 1 अमुमेवार्थं विभावयतिः-श्रीखण्डादिभिः श्रीखण्डो मलयज आदिशब्दात्सिताभ्रमृगमदकुङ्कुमादिभिः कृतेति शेषः, इयमङ्गसंस्कृति वर्ष्ममार्जना सैव दुर्गन्धतां व्याख्याति, एषैव कतियिद्यामानंतरं कुत्सितामोदतां प्ररूपयतीति काव्यार्थः।। १६ । ।। गाथा - १७ । शोचन्ते न मृतं कदापि वनिता यद्यस्ति गेहे धनं । तच्चेन्नाऽस्ति रूदन्ति जीवनधिया स्मृत्वा पुनः प्रत्यहं ॥ कृत्वा तद्दहनक्रियां निजनिजव्यापारचिन्ताकुलाः । तन्नामाऽपि हि विस्मरन्ति कतिभिः संवत्सरैर्योषितः ।। १७ ।। व्याख्या- वनिता नार्य कदापि कस्मिन्कालेऽपि मृतं भर्त्तारमिति शेषः, न शोचन्ते तन्नैमित्तकशोकं चेतसि नो कुर्वंति, कथमिति यदि चेत् गेहे धाम्नि धनमीप्सितं वित्तमस्ति विध्यते । चेद्यर्हि तत् धनं नास्ति न विद्यते पुनरिति वारं वारं प्रत्यहं सदाकालं पतिं स्मृत्वा स्मारं स्मारं रूदन्ति सदा बाष्पमोचनं कुर्वन्ति, कथमिति जीवनधिया प्राणप्रीणनबुध्या' परं न तन्नैमित्तकं दुःखं तासां विर्त्तते । तद्दहनक्रियां कृत्वा भर्तुः प्रेत्यकार्यं विधाय तदनन्तरं निजनिजव्यापारचिन्ताकुला स्त्री भवतीति गम्यते स्वस्वव्यवहारचिन्तनपरा तिष्ठति । किमङ्गना चिन्तयति ? कथमहं विध्यापयामि कामं ? कथमहं स्वोदरभरणं करोमि ? कथं वस्त्रादिसंचयं करोमीति चिन्ताकुला नारी भवतीति भावः 1 च पुनर्योषिता अङ्गनास्तन्नामपि प्राणेशाभिधानमपि कतिभिस्संवत्सरैः कतिचिदब्दैः कृत्वा विस्मरन्ति विस्मृतिं यांतीतिभावः । “इयं 31
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy