Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 22
________________ मुक्तिपुरीप्रस्थानेऽशकुनाय व्यालसमूहा एव । एतासां पत्रपाश्याद्यलङ्कृतं भालं न, किन्तु शाणाकर्षितार्धचंद्रकारभल्लकमेव । एतासामनलसा भ्रुवो न, किन्तु नरकस्य कुटिला भुवो वर्तते । नारीणां दृष्टिपाता न, किन्तु ऋष्टिपात एव । सुंदरीणां सविकारमाननं न, किंतु मनोभवः सर्पस्य काननमेवं । आसां कर्णाषु कुण्डलयुगं न, किन्तूपशमरसस्याऽग्नि कुण्डयुगमेव । भामिनीनां कम्बुवद्वर्तुलाकारं गलं नास्ति, किन्तु मुक्तिमार्गस्याऽऽगर्लमेव । सुंदरीणां पयोधरौ न स्तः, किन्तु कामस्य पयोधरावेव । मृगाक्षीणां कुचांतरं तटं नास्ति, किन्तु विवेकभानोरस्ताचलतटमेव । स्त्रीणां बाहुलता नास्ति, किन्तु संसारबाहुलतैवास्ति । स्त्रीणां विग्रहो नास्ति, किन्तु सर्वथाऽयोमयो विग्रह एव । स्त्रीणां चिरांशुकं नास्ति, किन्तु सम्यग्ज्ञानाच्छादकमेव । इत्येवमंतेवासिना विचार्यमाणेन सद्गुरुसन्मुखं शिष्टिकथनासमर्थत्वेन निजगुरुदुर्गतिपतनभीतत्वेन जैनधर्मयतित्वप्रतिपालनहेतुत्वेन श्रोतृवक्तृकामविकारवारणार्थत्वेनेमं ग्रंथं कृतवान्। ततो गुरोरग्रे समागत्य वक्ति स्म, हे स्वामिन् ! इमं ग्रन्थं सज्जजचित्तवल्लभनामानं श्रावयन्तु मे । गुरुणोक्तं नाम्नाऽपि सुंदरं सुष्ठ श्रूयतां सूच्चार्यतां च । शिष्य आहाऽऽदिकाव्यम् ॥ गाथा-१॥ नत्वा वीरजिनं जगत्त्रयगुरुं मुक्तिश्रियो वल्लभं । पुष्पेषुक्षयनीतबाणनिवहं संसारदुःखापहं ।। वक्ष्ये भव्यजनप्रबोधजननं ग्रन्थं समासादहं । नाम्ना सज्जनचित्तवल्लभमिमं श्रृण्वंतु संतो जनाः॥१॥ व्याख्या- हे सन्तो ! भो विद्वांस ! इमं वक्ष्यमाणग्रंथं श्रृण्वन्तु समाकर्णयन्तु । ग्रंथादौ सतामाभिमुखीकरणमेव प्रमाणं, तदितरेषां हि शास्त्रादौ तु नामाऽपि नादेयं । किं नामानं ग्रन्थं ? नाम्ना सज्जनचित्तवल्लभग्रन्थं । 'अहं वक्ष्ये' इति कर्म-कर्तृ-क्रियानिर्देशः । नाम्नाऽभिधानेन विद्वल्लोकमनोभिगमं । अहमिति श्रीमल्लिषेण नाम मुनिः । समासात्संक्षेपाद् ग्रन्थं शास्त्रं वक्ष्ये “वृत्तव्यन्तायां वा विधातुरित्यात्मनेपदी” कथयिष्ये, स्वगुरुदुर्गतिपाताद्रक्षित इति युक्तोऽयमर्थः । किं विशिष्टं ग्रन्थं भव्य(जन)प्रबोधजननं, भव्या काललब्ध्यन्तरवर्तिनः सम्यक्त्वस्पृष्टत्वान्मुक्तिगमनकृतभवसंख्यानियमा इत्यर्थः । तेषां प्रबोधजननं ज्ञानोत्पादकं, नहि तदितरेषां सम्यग्ज्ञानावाप्तिर्भवतीति । किं कृत्वा विशेषेणेरयति कर्माणीति वीरः, स चासौ जिनश्च-वीरजिनस्तं नत्वा प्रणम्य । वीरमिति 20

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132