SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मुक्तिपुरीप्रस्थानेऽशकुनाय व्यालसमूहा एव । एतासां पत्रपाश्याद्यलङ्कृतं भालं न, किन्तु शाणाकर्षितार्धचंद्रकारभल्लकमेव । एतासामनलसा भ्रुवो न, किन्तु नरकस्य कुटिला भुवो वर्तते । नारीणां दृष्टिपाता न, किन्तु ऋष्टिपात एव । सुंदरीणां सविकारमाननं न, किंतु मनोभवः सर्पस्य काननमेवं । आसां कर्णाषु कुण्डलयुगं न, किन्तूपशमरसस्याऽग्नि कुण्डयुगमेव । भामिनीनां कम्बुवद्वर्तुलाकारं गलं नास्ति, किन्तु मुक्तिमार्गस्याऽऽगर्लमेव । सुंदरीणां पयोधरौ न स्तः, किन्तु कामस्य पयोधरावेव । मृगाक्षीणां कुचांतरं तटं नास्ति, किन्तु विवेकभानोरस्ताचलतटमेव । स्त्रीणां बाहुलता नास्ति, किन्तु संसारबाहुलतैवास्ति । स्त्रीणां विग्रहो नास्ति, किन्तु सर्वथाऽयोमयो विग्रह एव । स्त्रीणां चिरांशुकं नास्ति, किन्तु सम्यग्ज्ञानाच्छादकमेव । इत्येवमंतेवासिना विचार्यमाणेन सद्गुरुसन्मुखं शिष्टिकथनासमर्थत्वेन निजगुरुदुर्गतिपतनभीतत्वेन जैनधर्मयतित्वप्रतिपालनहेतुत्वेन श्रोतृवक्तृकामविकारवारणार्थत्वेनेमं ग्रंथं कृतवान्। ततो गुरोरग्रे समागत्य वक्ति स्म, हे स्वामिन् ! इमं ग्रन्थं सज्जजचित्तवल्लभनामानं श्रावयन्तु मे । गुरुणोक्तं नाम्नाऽपि सुंदरं सुष्ठ श्रूयतां सूच्चार्यतां च । शिष्य आहाऽऽदिकाव्यम् ॥ गाथा-१॥ नत्वा वीरजिनं जगत्त्रयगुरुं मुक्तिश्रियो वल्लभं । पुष्पेषुक्षयनीतबाणनिवहं संसारदुःखापहं ।। वक्ष्ये भव्यजनप्रबोधजननं ग्रन्थं समासादहं । नाम्ना सज्जनचित्तवल्लभमिमं श्रृण्वंतु संतो जनाः॥१॥ व्याख्या- हे सन्तो ! भो विद्वांस ! इमं वक्ष्यमाणग्रंथं श्रृण्वन्तु समाकर्णयन्तु । ग्रंथादौ सतामाभिमुखीकरणमेव प्रमाणं, तदितरेषां हि शास्त्रादौ तु नामाऽपि नादेयं । किं नामानं ग्रन्थं ? नाम्ना सज्जनचित्तवल्लभग्रन्थं । 'अहं वक्ष्ये' इति कर्म-कर्तृ-क्रियानिर्देशः । नाम्नाऽभिधानेन विद्वल्लोकमनोभिगमं । अहमिति श्रीमल्लिषेण नाम मुनिः । समासात्संक्षेपाद् ग्रन्थं शास्त्रं वक्ष्ये “वृत्तव्यन्तायां वा विधातुरित्यात्मनेपदी” कथयिष्ये, स्वगुरुदुर्गतिपाताद्रक्षित इति युक्तोऽयमर्थः । किं विशिष्टं ग्रन्थं भव्य(जन)प्रबोधजननं, भव्या काललब्ध्यन्तरवर्तिनः सम्यक्त्वस्पृष्टत्वान्मुक्तिगमनकृतभवसंख्यानियमा इत्यर्थः । तेषां प्रबोधजननं ज्ञानोत्पादकं, नहि तदितरेषां सम्यग्ज्ञानावाप्तिर्भवतीति । किं कृत्वा विशेषेणेरयति कर्माणीति वीरः, स चासौ जिनश्च-वीरजिनस्तं नत्वा प्रणम्य । वीरमिति 20
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy