________________
॥एँ नमः॥
॥श्री गौतमस्वामिने नमः॥ श्री प्रेम-भुवनभानु-जयघोष-जितेन्द्र-गुणरत्न-रश्मिरत्नसूरिसद्गुरुभ्यो नमः॥
पूर्वमहर्षि श्री मल्लिषेणविरचितं पूर्वाचार्य श्री सिंहसूरीश्वरविरचितवृत्तियुतं ।। श्री सज्जनचित्तवल्लभम् ।। लब्धिमन्तं विशेषज्ञमिन्द्रभूतिं गणेश्वरं।
सच्चित्तप्रियवृत्तस्य नत्वा वृत्तिं करोम्यहं । तावदस्य सज्जनचित्तवल्लभग्रन्थकर्तुः करणवक्तव्यतामाह-एकस्मिन्नगराभ्यासे वने सैकशिष्यः साधुस्तपः कुर्वंस्तिष्ठति । किंविशिष्टः सः ? परमोत्कर्षवैराग्यरागजाग्रत्संसारावस्थायथवस्थितजरामृत्युरोगवियोगदुःखक्लेशार्तिसर्वभवस्थितिं विभावयन्नास्ते । जैनेश्वरमार्ग सत्यतया मन्वानस्तिष्ठति । तदा तन्नगरवासी सद्गुणाकृष्टचेतास्तं मुनि सिषेवे । कियत्कालान्तरे राजा मुनिं प्रति सम्यगञ्जलिं कृत्वा जगाद, स्वामिन् ! ममोपरि कृपां विधाय नगरान्तरे मदीयनिरवद्यचित्रशालोपाश्रये प्रधार्यतां, यथा मदीया सेवा सनातया प्रभोः पादयोर्निश्चलचेतसो भवति । तदा मुनीशेनोक्तं “साधवो वनवासिन एव भव्याः” । नगरीशेनोक्तं, “श्रीमतां नगरमेव वनं” इत्याग्रहे क्रियमाणे नगरान्तरे राज्ञोक्ते स्थाने स साधुराजगाम । तत्रापि कियत्कालं पूर्ववद् विधिना तपस्तप्यमानः क्रियां कुर्वाणः परगृहेऽनियताऽऽहारं च कुर्वंस्तस्थौ । ततश्चिरकालोषितत्वेन राजाऽन्तःपुरवारवधूकुटहारिकाजनसेव्यमानाऽनेकमाननी मनोज्ञसौंदर्यरूपलावण्यकलाकौशल्यनेपथ्यपरिधाननानाविधपुष्पग्रन्थनमृगमदचन्दन चन्द्रघुसृणविलेपनतिलकादियुक्तस्त्रीजनसंसर्गत्वेन गुरोश्चेतस्स्मरप्रेरिततया सद्धर्मगिरिशिखराच्छ्रस्तं । तदा ताभिः सह हास्यलास्यगीतस्मिता-च्छुकभाषणरहोवार्ता प्रवलिहका-शृङ्गार-दोधककाव्यकथाकौतुककटाक्षावलोकनस्त्रीजनाऽधरोष्टपयोधरा
ङ्गोपाङ्गनिरीक्षणादिकं कुर्वाणो गुरुस्तिष्ठति । तदन्तेवासिना ज्ञातं, मदीयधर्मोपदेशकः सम्यग्ज्ञानदर्शनचारित्राण्यवगण्य स्त्रीजनेषु मग्न एवावलोक्यते। किं मे गुरुर्मनसीत्थं न वेत्ति, स्त्रीणां सर्वेऽप्यन्तरबाह्यभावा इन्द्रचाप-करिकर्ण अश्वत्थपर्णवत्क्षणिका एव स्युः । किं मे गुरोश्चेतसीत्थं नायाति, ललनाङ्गचेष्टालका एवासां दुष्टतां दर्शयति । किमिति ? एतच्छिरसि कृष्णस्निग्धधम्मिल्लवाला न, किन्तु
19