Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 15
________________ प्रकृतप्रयोजनविघ्नभूतत्वेन च तथाविधत्वानपायात्, उक्तञ्चान्यत्र-यस्य ज्ञानसुधाम्भोधौ परब्रह्मणि मग्नता । विषयान्तरसञ्चार-स्तस्य हालाहलोपमः-इति (ज्ञानसारे) । अधस्तनदशायां तु परगुणदृष्टिरुपादेयैवेति न तत्र विगानम् । न चोपादेयैवैषा कथं हेया भवतीति वाच्यम्, स्याद्वादात्तत्त्वसिद्धेः, भावनीयमत्र सोपानज्ञातम्, अधिरोहण उपायभूतमेव सोपानं तदधस्तनसोपानापेक्षयोपादेयं भवति, तदुच्चतरसोपानापेक्षया तु हेयम्, न हि तदेकप्रतिबद्धैः कल्पान्तेऽप्युञ्चतरसोपानं सम्प्राप्येतेत्यालोचनीयम् । नैतत् स्वमनीषिकयैवोच्यते, उपनिबन्धनमप्यस्यार्षम् - यावत् परगुणदोषकीर्त्तने, व्यापृतं मनो भवति । तावद् वरं विशुद्धे, ध्याने व्यग्रं मनः कर्त्तुम् इति (प्रशमरतौ) । परप्रवृत्तिरेव विशुद्धध्यानप्रतिबन्धकतामुपयाति, अतो निरुपमाद्भृतनिजगुणसुधादृष्टिरेवाssसेवनीया विशुद्ध ध्यानार्थिभिरित्यत्र निष्कर्षः । प्रोक्तमेवार्थं प्रकटतरं प्रतिपादयन्ति स्वरूपदर्शनं श्लाघ्यं, पररूपेक्षणं वृथा । एतावदेव विज्ञानं, परञ्ज्योतिःप्रकाशकम् ।। २०॥ न हि स्वहट्टनिभालनं विमुच्य परहट्टतप्तिं प्रकुर्वाणो वणिक् श्लाघ्यतां लभते, अन्यतरहट्टफलं वा, एवं प्रकृतेऽपि पर्यालोच्यम् । यदा तूक्तविज्ञानाद्योगी स्वरूपमात्रविश्रान्तविलोचनो भवति, तदा परमज्योतिःश्रीर्गुणक्रीतेव स्वयमेव तस्य स्वयंवरा भवति । न ह्युपाय उपेयव्यभिचारी, तद्भावाभावप्रसक्तेरित्यालोचनीयम् । उपायत्वमेवोक्तस्योपदर्शयन्ति स्तोकमप्यात्मनो ज्योतिः, पश्यतो दीपवद् हितम् । अन्धस्य दीपशतवत्, परज्योतिर्न बह्वपि ॥ २१॥ स एषः-स्तोकमप्यमृतं श्रेयो, भारोऽपि न विषस्य तु - इतिन्यायाऽऽपातः । आदृतव्यमतोऽमृतम्, विषादरस्य मृत्यादरानतिरिक्तत्वादित्यत्र तात्पर्यम् । प्रकारान्तरमेवामृताऽऽदरस्य प्रख्यापयन्ति समतामृतमग्नानां, समाधिधूतपाप्मनाम् । रत्नत्रयमयं शुद्धं, परं ज्योतिः प्रकाशते ।। २२॥ समता-समलेठुकंचणे-इत्यादिपारमर्षप्रतिपादित आनन्दाद्वयप्रयोजक आत्मपरिणामः. स एवामृतमिवामृतम्, अजरामरभावावन्ध्यनिबन्धनत्वात्, अन्वाहुः-एकां विवेकाङ्कु 13

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132