Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१९५
पदं-२३, उद्देशकः-२, द्वारंझुत्कर्षतः स्थितेरष्टादशसागरोपमकोटीकोटीप्रमाणत्वात्, 'अट्ठारस सुहमविगलतिगे' इति वचनात्, एवमपर्याप्तसाधारणनाम्नोरपि भावनीयं, बादरपर्याप्तप्रत्येकनाम्नां तुजघन्यतो द्वौ सागरोपमस्य सप्तभागी पल्योपमसाङ्ख्येयभागहीनौ, उत्कर्षतो विंशतिः सागरोपमकोटीकोटयः, तथा चाह०
'बायरनामाएजहा अपसत्यविहायोगइनामाए, एवं पज्जत्तनामाएवि' इत्यादि, स्थिरशुभसुभगसुस्वरादेयरूपाणां पञ्चानां नाम्नां जघन्यतः स्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासङ्खयेयभागोनः, यश-कीर्तिनाम्नस्तु जघन्यतोऽष्टौ मुहूर्ताः, 'अट्ठ मुहुत्ता जसुच्चगोयाण'मिति वचनात्, उत्कृष्टा पुनः षण्णामपिदश सागरोपमकोटीकोटयः 'थिराइछक्कदेवदुगेदसे ति वचनात्, अस्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनाम्नांतुजघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनी, उत्कर्षतो विंशतिः सागरोपमकोटीकोट्यः एवं निर्माणनाम्नोऽपिवक्तव्यं, तीर्थकरनाम्नो जघन्यतोऽप्यन्तःसागरोपमकोटीकोटी उत्कर्षतोऽप्यन्तः सागरोपमकोटीकोटी, ननु यदि जघन्यतोऽपि तीर्थकरनाम्नोऽन्तः सागरोपमकोटीकोटीप्रमाणा स्थितिः तर्हि तावत्याः स्थितेःतिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वाकियन्तंकालंतीर्थकरनामसत्कर्मापितिर्यग्भवेत्, अथ चासावागमे निषिद्धः, तथा चोक्तम्॥१॥ "तिरिएसु नस्थि तित्थयरनाम संतंति देसियं समए ।
कह य तिरिओ न होही अयरोवमकोडीकोडीओ।" इति?, ततः कथमेतदिति चेत्, उच्यते, इह यनिकाचितं तीर्थकरनामकर्म तत्तिर्यग्गतौ सत्तायां निषिद्धं, यत्पुनरुद्धर्तनापर्वर्तनासाध्यंतद्मवेदपितिर्यग्गतौ न विरोधमास्कन्दति, तथा चोक्तम्॥१॥ “जमिह निकाइय तित्थं तिरियभवे तं निसेहियं संतं।
.. इयरंमिनस्थि दोसो उबट्टणवट्टणासज्झो।" इति, गोत्रान्तरायसूत्राणि सुप्रतीतानि, नवरं अंतराइयस्सणंपुच्छा' इति, पञ्चप्रकारस्यापीति वाक्यशेषः, निर्वचनमपि पञ्चप्रकारस्यापि द्रष्टव्यं । तदेवमुक्तं जघन्यत उत्कर्षतश्च सामान्यतः सर्वासां प्रकृतीनां स्थितिपरिमाणं, साम्प्रतमेकेन्द्रियानाधिकृत्य तासांतदभिधित्सुराह
म. (५४२) एगिदिया णं भंते ! जीवा नाणावरणिजस्स कम्मरस किं बंधति ?, गो० ! जह० सागरोवमस्स तिन्नि सत्तभागा पलितोवमस्स असंखेजइभागेणं ऊणया उक्कोसेणं ते चेय पडिपुन्ने बंधंति, एवं निदापंचगस्सवि, दंसणचउक्कस्सवि,
एगिदिया गंभंते ! सातावेदणिजस्स कम्मस्स किंबंधति?, गो० ज० सागरोवमदिवई सत्तभागंपलिओवमस्स असंखेजगिभागेणंऊणयंउ०तंचेवपडिपुन्नबंधति, असायवेयणिजस्स जहा नाणावरणिजस्स,
एगिदियाण णं भंते ! जीवा सम्मत्तवेयणिजस्स कम्मस्स किं बंधंति ?, गो० ! नत्थि किंचि बंधति, एगिदिया णं भंते! जीवा मिच्छत्तवेदणिजस्स कम्मस्स किं बंधति?, गो० ज० सागरोवमं पलितोवमस्स असंखेजतिभागेणं ऊणं उ० तं चेव पडिपुण्णं बंधति, एगिदिया णं भंते जीवा सम्मामिच्छत्तवेयणिजस्स किं बंधति?, गो० ! नत्थि किंचि बधंति,
एगिदिया गंभंते!, जीवा कसायबारसगस्स किंबंधति?, गोयमा! जह० सागरोवमस्स चत्तारि सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊणते उ० ते चेव पडिपुन्ने बंधंति, एवं जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664