Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 582
________________ २५५ पद-३४, उद्देशकः-, द्वारं - 'नवर'मित्यादि, जहा नेरइया इतियथा नैरयिकास्तथा वक्तव्याः, किमुक्तंभवति? - नैरयिकवत् विकुर्वणाऽप्येतेषां वक्तव्या, वैक्रियलब्धिसम्भवात्, साच प्रवीचारणायाः पश्चादिति, वाणमंतरजोइसवेमाणिया जहा असुरकुमारा' इति असुरकुमाराणामिव व्यन्तरादीनामपि पूर्वं विकुर्वणा पश्चात् परिचारणा वक्तव्येति भावः, सुरगणानां सर्वेषामपि तथास्वाभाव्यात्, उक्तं च मूलटीकायाम्॥५॥ "पुवं विउव्वणा खलु पच्छा परियारणा सुरगणाणं । सेसाण पुवपरियारणा उ पच्छा विउव्वणया ॥" इति ॥ सम्प्रति आहारविषयमाभोगं चिचिन्तयिषुरिदमाह मू. (५८७) नेरइया णं भंते ! आहारे किं आभोगनिव्वत्तिते अनाभोगनि०?, गो०! आभोगनिव्वत्तिएवि अना०, एवं असुरकुमाराणं जाव वेमाणियाणं, नवरं एगिदियाणं नो आभोगनिव्वत्तिए अनाभोगनिव्वत्तिए। नेरइया णं भंते ! जे पोग्गले आहारत्ताए गिण्हति ते किंजाणंति पा० आहारेति उदाहुन याणंति न पासं० आहारैति?, गो० ! न याणंति न पासंति आहारेति, एवं जाव तेइंदिया, चउरिदियाणं पुच्छा, गो० ! अत्यंगतिया न याणंति पासंति आहा० अत्यंगइया न याणंति न पासंति आहा०, पंचिंदियतिरिक्खजोणियाणं पुच्छा गो०! अत्थे० जा० पा० आहा०१ अत्थे० जान पा० आहा० अत्थे० न याणंति पासंति आहा०३ अत्थे० नजान पा० आ०४,एवं जाव मणुस्साणवि, वाणमंतरजोइसिया जहा नेरइया, वेमाणियाणं पुच्छा, गो०! अत्थे० जा०पा० आ०, अत्ये० नजान पा० आ०, से केणडेणं भंते! एवं वु० वेमाणिया अत्थे० जा० पा० आ० अत्ये० न जा० न पा० आ०?, गो० वैमाणिया दुविहा पं०, तं०-माईमिच्छद्दिहि उववनगा य अमायिसम्मद्दिडिव०, एवं जहा इंदियउद्देसए पढमे भणितंतहा भाणितब्बं जाव से एएणडेणं गो०! एवं वुद्धति, नेरइया णं भंते केवतिया अज्झवसाणा पं०?, गो०! असंखेजा अज्झवसाणा, ते णं भंते ! किं पसत्था अपसत्था?, गो०! पसत्यावि अप० एवं जाव वेमाणियाणं। नेरइया णं भंते ! किं सम्मत्ताभिगमी मिच्छताभिगमी सम्मामिच्छत्ताभिगमी?, गो० ! सम्मत्ताभिगमीवि मिच्छत्ताभिगमीवि सम्मामिच्छताभिगमीवि, एवं जाव वेमाणियावि, नवरं एगिदियविगलिंदिया नो सम्मत्ताभिगमी मिच्छत्ताभिगमी नो सम्मामिच्छताभिगमी।। वृ. 'नेरइयाण'मित्यादि, आभोगनिर्वतितो यदा मनःप्रणिधानपूर्वमाहारं गृह्णन्ति, शेषकालमनाभोगनिवर्तितः, स च लोमाहारोऽवसातव्यः, एवं शेषाणामपि जीवानामभोगनिर्वर्तितोऽनाभोगनिवर्तितश्चाहारो भावनीयः, नवरमेकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धिसम्पन्नत्वात्, पटुतर आभोगो नोपजायते इति तेषां सर्वदाऽनाभोगनिवर्तित एवाहारो न पुनः कदाचिदप्याभोगनिर्वर्तितः। अधुना आहार्यमाणपुद्गलविषये ज्ञानदर्शने चिन्तयति–'नेरइयाणभंते' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! यान् पुद्गलान् आहारतया गृहन्ति तान् किं जानन्ति पश्यन्ति उत नेति?, भगवानाह-गौतम! न जानरमयधिज्ञानेन, लोमाहारतया तेषामतिशूक्ष्मत्वेन नारकावधेरविषयत्वात्, न च पश्यन्ति चक्षुरिन्द्रियविषयाभावात्, द्वीन्द्रिया न जानन्ति, मिथ्याज्ञानतया For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664