Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 580
________________ २५३ पदं-३३, उद्देशकः-, द्वार मू. (५८३) नेरइयाणं भंते ! ओहिस्स किं अंतो० बाहिं०, गो० ! अंतो नो बाहिं, एवं जाव धणियकुमारा, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! नो अंतो बाहिं, मणूसाणं पुच्छा, गो० ! अंतोवि बाहिपि, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं। नेरइयाणं भंते! किंदेसोही सम्वोही?, गो०! देसोहीनो सब्बोही, एवंजाव थणियकुमारा, पंचिंदियतिरिक्खजोणियाणपुच्छा, गो० ! देसोहीनो सव्योही, मणूसाणंपुच्छा, गो०! देसोहीवि सब्बोहीवि, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं। नेरइयाणं भंते ! ओहि किं आनुगामिते अनानुगामिते वट्टमाणते हीयमाणए पडिवाई अप्पडिवाई अवट्ठिए अनवट्टिए ?, गो० ! आनुगामिए नो अनानुगामिए नो वद्धमाणते नो हीयमाणए नो पडिवाई अप्पडिवाई अवट्टिए नो अणवट्टिए, एवं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! आनुगामितेवि जाव अनवट्टिएवि, एवं मणूसाणवि, वाणमंतरजोतिसियवेमाणियाणं जहा नेरइयाणं वृतथा नैरयिकभवनपतिव्यन्तरज्योतिष्कवैमानिकाः तथाभवस्वाभाव्यादवधेमध्यवर्त्तिनो न पुनर्बहिः, किमुक्तं भवति?- सर्वतःप्रकाशिखसम्बद्धावधयो भवन्ति, न तु स्पर्द्धकावधयो विच्छिन्नावधयो वा, तिर्यक्पञ्चेन्द्रियास्त्ववधेरन्तन विद्यन्ते, किन्तु बहिः, अत्राप्येष भावार्थः -तिर्यक्पञ्चेन्द्रियास्तथाभवस्वाभाव्यात् स्पर्द्धकावधयो विच्छिन्नापान्तरालसर्वतःप्रकाश्यवधयो वा भवन्ति, स्पर्द्धकाद्यवधयोवेति भावः,देशावधिसविधिचिन्त्यांमनुष्यवर्जाःसर्वेऽपि देशावधयः, मनुष्यास्तु देशावधयोऽपि सर्वावधयोऽपि, परमावधेरपि तेषां सम्भवात्,। आनुगामिकादिचिन्तायां नैरयिकभवनपति व्यन्तरज्योतिष्कवैमानिका आनुगामिकाप्रतिपात्यवस्थितावधयोनत्यानानुगामिकवर्द्धभा हीयमानप्रतिपात्यनवस्थितावधयस्तथाभवस्वाभाव्यात्, तिर्यक्पढञ्चेन्द्रियमनुष्याणां त्वष्टधाऽवधिरिति ॥ पदं -३३ - समाप्तम् (पद-३४-प्रविचारणा वृतदेवमुक्तंत्रयस्त्रिंशत्तमंपदं, सम्प्रतिचतुस्त्रिंशत्तममारभ्यते, अस्य चामभिसम्बन्धःइहानन्तरपदेज्ञानपरिणामविशेषोऽवधिरुक्तः,अत्रतुपरिणामसाम्यावेदपरिणामविशेषःप्रवीचारः प्रतिपाद्यते इति, तत्र च सकलवक्तव्यतो पसङ्ग्राहिके इमे द्वे गायेमू. (५८४) अनंतरगयाहारे १, आहारे भोयणाइय २॥ पोग्गला नेव जाणंति ३, अज्झवसाणा ४ य आहिया ।। घृ. 'अनंतरारागाहारे'इत्यादि, प्रथममन्तरामताहारको नैरयिकादिर्वक्तव्यः, तदनन्तरं 'आहारे भोयणाइय' इतिजाहाराभोगता आदिशब्दादाहारनाभोगताच वक्तव्या, यथा 'नेरयिकाणं भंते ! आहारे किं आभोगनिव्वत्तिए अनाभोगनिव्वत्तिए' इत्यादि, तथा 'पोग्गला नेव जाणंति' इति, नैरयिकाआहारतया गृहीतान् पुद्गलान्नैव जानन्तीत्यादिचतुर्विंशतिदण्डकक्रमेण वक्तव्यं, 'अज्झवसाणा य आहिय'त्ति तदनन्तरं नैरयिकादीनां क्रमेणाध्यवसानानि, सूत्रे पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, चः पूर्वापेक्षया समुच्चये, आख्यातानि, । मू. (५८५) सम्मत्तस्सा हिमगे ५ तत्तो परियारणा ६ य बोद्धव्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664