Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९४
प्रज्ञापनाउपाङ्गसूत्रम्-२-३६/-1-1६०९ अधुना लोभसमुद्घातमतिदेशत आह–'लोमसमुग्घातो जहा कसायसमुग्घातो, नवरं सव्वजीवाअसुराई नेरइएसुलोभकसाएणं एगुत्तरियाए नेतब्वा' इति, यथाप्राक्कषायसमुद्घात उक्तस्तथा लोभकषायोऽपि वक्तव्यः, नवरं तत्रासुरकुमारादीनं नैरयिकत्वे पुरस्कृतचिन्तायां स्यात् सङ्खयेयाः स्यादसङ्खयेया स्यादनन्ता इत्युक्तं अत्र तु सर्वेजीवा असुरुकमारादयो नैरयिकेषु पुरस्कृतचिन्तायांचिन्त्यमानाएकोत्तरिकया ज्ञातव्याः, एकोत्तरस्य भावएकोतरिका द्वन्द्वचुरादिभ्यो वु'जिति चौरादेराकृतिगणतया वुजिति, एको द्वौ त्रय इत्यादिरूपा तया, एकोत्तरतया इत्यर्थः, नैरयिकाणां निरतिशयदुःखवेदनाभिभूततया नित्यमुद्विग्नानां प्रायो लोभसमुद्घातासम्भवात्, सूत्रालापकश्चैवम्___'एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केव० लोभसमु० अतीता?, गो० ! अनंता, के० पु०!, गो०! कस्सइ अस्थि कस्सइ नस्थि, जस्स अत्थि एगो वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा, असं० अनंता वा, एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केव० लोभस० अतीता?, गो० ! अनंता, ते० पु०?,गो०! क० अत्थिक नत्थि, जस्सत्थि सिय संखेजा सिय असं० सिय अनंता, एवं जाव नेरइयस्स थणियकुमारते,
एगमेगस्स णं भंते ! नेरइयस्स पुढविकाइयत्ते के० लोभस० अतीता?, गो०! अनंता, के० पुरे०?, गो० ! क० अत्यिक० नत्थि, जस्स अस्थि जह० एको वा दो वा तिन्नि वा उक्को० संखे० असं० अनंता वा, एवं जावमणूसत्त, वाणमंतरत्तेजहाअसुरकुमारत्ते, एगमेगस्सणंभंते नेरइयस्स जोइसियत्ते के० लोभस० अतीता?, गो० ! अनंता, केवइया पुरे०?, गो० ! कस्सइ अस्थिकस्सइनस्थिजस्सस्थि जह-एको दादोवा तिन्निवा उक्कोसेणं सियसंखेजा सिय असंखेज्जा सिय अनंता, एवं जाव वेमाणियत्तेऽवि भामियव्वं, एगमेगस्सणं भंते! असुरकुमारस्स नेरइयत्ते के० लोभस० अतीता?, गो० ! अनंता, केवइया पुरे०?, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि जह० एको वा दो वा तिन्नि वा उक्को० सं० असं० अनंता वा,
__एगमेगस्स णं भंते ! असुरकुमारस्स असुरकुमारत्ते के० लोभस० अतीता?, मो० ! अनंता, के० पु०?,गो०! क० अ० के० नत्थि, जस्सत्थिजह० एको वादोवा तिन्निवा उक्को० सं० असं० अनंता वा, एगमेगस्स णं भंते! असुरकुमारस्स नागकुमारत्ते पुच्छा, गो०! अनंता, के० पु०?, गो०! क० अस्थि कस्सइ नत्थि, जस्सत्थि सिय सं० सिय असं० सियअनंता, एवं जाव थणियकुमारत्ते । पुढविकाइयत्तेजाव वेमाणियत्तेजहानेरइयस्स भणितं तहेव भाणियव्वं, एवं जाव थणियकुमारस्स वेमाणियत्ते ।
एगमेगस्सणंभंते ! पुढविकाइयस्सनेरइयत्ते केव० लोभस० अतीता?, गो०! अनंता, केवइ० पु०?, गो० ! क० अस्थि क० नत्थि, जस्सत्थि जह० एको वा दो वा तिनि वा उक्को० संखेज्जा वा असं० अणं०, पुढवि० असुरकुमारते अतीता अनंता, केव० पु०?, गो०! कस्सइ अस्थि क० नत्थि, जस्स अस्थि सिय सं० सिय असं० सिय अनंता, एवं जाव थणियकुमारत्ते, पुढविकाइयत्ते अतीता अनंता, पुरेक्खड़ा कस्सइ अस्थि क० नत्थि, जस्सस्थि जह० एक्को वा दो वातिन्नि वा उक्को० सं० असं० अनंता वा, एवं जावमणूसत्ते, वाणमंतरत्तेजहा असुरकुमारत्ते, जोइसियत्ते वेमाणियत्ते अतीता अनंता, पुरेक्खडा० क० अस्थिक० नत्थेि, जस्सत्थि सिय संखे० सिय असं० सिय अनंता, एवं जाव मणूसस्स वेमाणियत्ते, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b6669743d9f4964c679a2166573bd75b00bdfcb8ff74a739cf936653ecd710a5.jpg)
Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664