Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२५८
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३४/-/-/५८७
मिध्यात्वभिमुखा इति सदपि तन विवक्षितं । सम्प्रति परिचारणां प्रतिपिपादयिषुरिदमाह
भू. (५८८) देवा णं भंते! किं सदेवीया सपरियारा सदेवीया अपरियारा एदेवीया सपरियारा अदेवीया अपरियारा ?, गो० ! अत्थेगतिया देवा सदेवीया सपरियारा अत्येगतिया देवा अदेवीया सपरियारा अत्ये० देवा अदेविया अपरिचारा नो चेव णं देवा सदेवीया अपरिचारा,
सेकेणणं भंते! एवं वाति-अत्थे० देवा सदेवीया सपरिचारा तं चैव जाव नो चेव णं देवा सदेवीया अप० ?, गो० ! भवणपतिवाणमंतरजोतिससोहम्मीसाणेसु कप्पेसु देवा सदेवीया सपरियारा, सणकुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्सार आणयपाणय आरणचुएसु कप्पेसु देवा अदेवीया सपरिचारा गेवेज अणुत्तरोववाइया देवा अदेवीया अपरियारगा, नो चेव णं देवा सदेवीया अपरिचारा, से तेणट्टेणं गो० ! एवं वु० अत्थे० देवा सदेवीया सपरिचारा तं चेव नो चेव णं देवा सदेवीया अपरियारा
वृ. 'देवा ण' मित्यादि, सुगमं, नवरं भवनपतिव्यन्तरज्योतिष्कसौधर्मशानकल्पेषु देवा सदेवीकाः, देवीनां तत्रोत्पादात्, अत एवन सपरिचाराः - परिचारणासहिताः, देवीनां तत्परिग्रहे यथायोगं भावतः कायप्रवीचारभावात्, सनत्कुमारमाहेन्द्रयोर्ब्रह्मलोकलान्तकयोर्महाशुक्र सहस्रारयोरानतादिचतुर्षु कल्पेषु देवा अदेवीकाः, तत्र देवीनामुत्पादाभावात्,
अथ च सपरिचाराः - परिचारणासहिताः सौधर्मेशानगतदेवीभिः सह यथाक्रमं स्पर्शरूपशब्दमनःप्रवीचारभावात्, ग्रैवेयकानुत्तरोपपातिनो देवा अदेवीकाः, देवीनां तत्रोत्पादाभावात् अपरिचाराः-अप्रवीचाराः, अत्यन्तमन्दपुरुषवेदोदयतया मनसापि प्रवीचारासम्भवात्, न पुनस्ते देवाः सदेवीका अपरीचाराः, तथाभवस्वाभाव्यात्, 'से एएण' मित्यादि निगमनवाक्यं । देवाः सदेवीकाः सपरिचारा इत्युक्तं, तत्र परिचारणामेव जिज्ञासुः पृच्छति
मू. (५८९) कतिविहा णं भंते ! परियारणा पं० ?, गो० ! पंचविहा परियारणा पं०, तं०- कायपरियारणा फासपरियारणा रूवप० सद्दपरि० मणपरियारणा ।,
सेकेणद्वेणं भंते! एवं दु० पंचविहा परि० पं०, तं०-कायप० जाव मणप० ?, गो० ! भवणवइवाणमंतरजोइससोहम्मीसाणेसु कप्पेसु देवा कायपरि० सणकुमारमाहिंदेसु कप्पेषु देवा फासपरि० बंभलोयलंतगेसु देवा रूवपरिया० महासुक्कसहस्सारेसु देवा सद्दप० आणयपाणयआरणचएस कप्पेसु देवा मणप०, गेवेजअनुत्तरोववाइया देवा अपरियारगा, से तेणट्टेणं गो० तं चैव जाव मणपरियारगा,
तत्यणं जे ते कायपरियारगा देवा तेसि णं इच्छामणे समुप्पज्जति-इच्छामो णं अच्छराहिं सद्धिं कायपरियारं करेत्तए, तए णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ ओरालाति सिंगार मणुण्णाई मणोहराई मणोरमाइं उत्तरवेउव्वियरूवाइं विउव्वंति विउव्वित्ता तेसिं देवाणं अंतियं पाउब्भवंति, तते णं ते देवा ताहिं अच्चराहिं सद्धिं कायपरियारणं करेति
वृ. 'कइविहाणमित्यादि, सुगमं, भगवानाह - 'गोतमें' त्यादि गतार्थं, नवरं 'कायपरिचारगा' इति कायेन शरीरेण मनुष्यस्त्रीपुंसानामिव परिचारोमैथुनोपसेवनं येषां ते कायपरिचारकाः किमुक्तं भवति ? – भवनपत्यादयईशानदेवलोकदेवपर्यन्ताः सङ्किलष्टोदयपुरुषवेदकर्मप्रभावतो मनुष्यवत् मैथुनसुखप्रलीयमानाः सर्वाङ्गीणं कायक्लेशजं संस्पर्शसुखमवाप्य प्रीतिमासादयन्ति नान्यथेति, सनत्कुमारमाहेन्द्रयोः कल्पयोर्देवाः स्पर्शपरिचारकाः, स्पर्शेन- स्तनभुजोरुजधनादिगात्रसंस्पर्शेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664