Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 561
________________ २३४ प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/२/१२/५७० जीवैकेन्द्रियवर्जेषु शेषषु स्थानेषु भङ्गत्रिक, जीवपदे एकेन्द्रियेषु च पुनरभङ्गक, अशरीरिणः-सिद्धास्तेन तत्र द्वेएवपदे, तद्यथा-जीवाः सिद्धाश्च, तत्रएकवचनेबहुवचने चोभयत्राप्यनाहारका एव। पद-२८, उद्देशकः-२ -- दारं-१३ “पर्याप्तिः" :मू. (५७१) आहारपजत्तीए पज्जत्ते सरीरपजत्तीए पजते इंदियपजत्तीए पजत्ते आणापाणपजत्तीएपज्जत्तए भासामनपजत्तीए पजत्तते एतासुपंचसुविपजत्तीसुजीवेसुमणूसेसु यतियभंगो, अवसेसा आहारगा नो अनाहारगा, भासामनपज्जत्ती पंचिंदियाणं अवसेसाणं नत्थि, आहारपजत्तीअपजत्तए नोआहारएअना०,एगत्तेणविपुहुत्तेणवि, सरीरपजत्तीअपजत्तए सिय आहारए सिय अनाहारए, उवरिलियासु चउसु अपञ्जत्तीसु नेरइयदेवमणूसेसु छब्भंगा, अवसेसाणं जीवेगिंदियवजो तियभंगो, भासामनपजत्तएसु जीवेसु पंचिंदियतिरिक्खजोणिएसु यतियभंगो, नेरइयदेवमणुएसु छब्भंगा, सव्वपदेसु एगत्तपोहत्तेणं जीवादिया दंडगा पुच्छाए भणितव्वा जस्स जं अस्थि तस्स तं पुच्छिन्नतिजस्सजणस्थितस्सतंन पुच्छिन्नतिजाव भासामनपजन्तीअपनत्तएसुनेरइयदेवमणुएसु छब्भंगा, सेसेसु तियभंगो इगतं शरीरद्वार, सम्प्रति पर्याप्तिद्वारम्-तत्रागमे पर्याप्तयः पञ्च, भाषामनःपर्याप्त्योरेकत्वेन विवक्षणात्, तथा चाहारकपर्याप्तया पर्याप्ते शरीरपर्याप्तया पर्याप्ते इन्द्रियपर्याप्तया पर्याप्त प्राणापानपर्याप्तया पर्याप्ते भाषामःपर्याप्तया पर्याप्ते चिन्त्यमाने, अत्रैव सर्वसङ्कलनामाह एतासु पञ्चस्वपि पर्याप्तिषुसमर्थिताषु चिन्त्यमानास्विति शेषःप्रत्येकमेकवचने जीवपदे मनुष्यपदेचस्यादाहारकः स्यादनाहारक इति, शेषषुतुस्थानेषुआहारक इति, बहुवचने 'जीवेसु मणुस्सेसु य तियभंगो'त्ति जीवपदे मनुष्यपदे च भङ्गत्रिकं वक्तव्यं, तच्चौदारिकशरीरिसूत्रमिव भावनीयं, अवशेषाः सर्वेऽप्याहारका वक्तव्याः, नवरं भाषामनः पर्याप्तिः पञ्चेन्द्रियाणामेवेति तत्सूत्रे एकेन्द्रियविकलेन्द्रिया न वक्तव्याः, किन्तु शेषाः, एतदेवाए ___ "भासामनपजत्तीपंचिंदियाणं अवसेसाणनत्यि इति, आहारपर्याप्तयपर्याप्तकसूत्रेएकवचने सर्वत्राप्यनाहारको वक्तव्यो, नो आहारकः, आहारपर्याप्तयाऽपर्याप्तो विग्रहगतावेव लभ्यते, उपपातक्षेत्र प्राप्तस्य प्रथमसमय एवाहारपर्याप्ताय पर्याप्तत्वभावाद् अन्यथा तस्मिन् समये आहारकत्वानुपपत्तेः, बहुवचने त्वनाहारका इति, शरीरपर्याप्तयपर्याप्तसूत्रेएकवचनेसर्वत्र स्यादाहारकःस्यादनाहारक इति, तत्र विग्रहगतावनाहारक उपपातक्षेत्रप्राप्तस्तु शरीरपर्याप्तिपरिसमाप्ति यावदाहारक इति, एवमिन्द्रियपर्याप्तयपर्याप्तसूत्रेप्राणापानपर्याप्तयपर्याप्तसूत्रेभाषामनःपर्याप्तयपर्याप्तसूत्रे च प्रत्येकं एकवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने ____ उवरिल्लियासु' इत्यादि, उपरितनीषुशरीरापर्याप्तिप्रभृतिषुचतसृषुअपर्याप्तिषुचिन्त्यमानासु प्रत्येकं नैरयिकदेवमनुष्येषु षड् भङ्गा वक्तव्याः, तद्यथा-कदाचित्सर्वेऽप्यनाहारका एव १ कदाचित्सर्वेऽप्याहारका एव२ कदाचिदेक आहारक एकोऽनाहारकः३ कदाचिदेक आहारको बहवोऽनाहारकाः ४ कदाचिद्बहव आहारकाः एकश्चानाहारकः ५ कदाचिद्बहव आहारका बहवश्चा-नाहारकाः६,अवशेषाणांनैरयिकदेवमनुष्यव्यतिरिक्तानांजीवैकेन्द्रियवर्जानांभङ्गत्रिक वक्तव्यं, तद्यथा- सर्वेऽपि तावद्ववेयुः आहारकाः १ अथवा आहाहरकाश्च अनाहारकश्च २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664