Book Title: Agam Sutra Satik 15 Pragnapana UpangSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 577
________________ २५० प्रज्ञापनाउपाङ्गसूत्रम्-२- ३३/-1-1५८० _नारका रत्नप्रभादिपृथिवीभेदात् सप्तविधाः, चशब्दी प्रत्येकं स्वगतानेकभेदसूचकौ, ते चानेकभेदा विषयसंस्थानचिन्तायामग्रे स्वयमेव सूत्रकृतैवोपदर्शयिष्यन्ते, आह-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवस्त्वौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते?,नैष दोषो, यतस्तदपि परमार्थतः क्षायोपशमिकमेव, केवलं सक्षयोपशमो देवनारकभवेष्ववस्यंभावी पक्षिणां गगनगमनलब्धिरिव ततो भवप्रत्ययमिति व्यपदिश्यते, आह च नन्धध्ययनचूर्णिकृते-“ननु ओही खओवसमिओचेव नारगादिभवो से उदइए भावे तओ कहं भवपञ्चइओ भण्णइ ?, उच्यते, सोऽविखवसमिओचेव, किंतु सोखओवसमो देवनारगभवेसु अवस्संभवइ, को दिलुतो?-पक्खीणं आगासगमणंव, तओ भवपच्चइओ भण्णइत्ति, तथा द्वयोः क्षायोपशमिकस्तद्यथा-मनुष्याणांचपञ्चेन्द्रियतिर्यग्योनिजातानांच,अत्रापि चशब्दीप्रत्येकं स्वगतानकभेदसूचकौ, मनुष्याणां तिर्यक्पञ्चेन्द्रियतिरश्चांचावधिज्ञाननावश्यंभावि ततः सामान्येऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भवते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपशमकमेवेति। तदेवमुक्तो भेदः, सम्प्रति विषयप्रतिपादनार्थमाह मू. (५८१) नेरइया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गो० ! जह० अद्धगाउयं उक्को० चत्तारि गाउयाइं ओहिणा जाणंति पासंति, स्यणप्पभापुढविनेरइया णं भंते! केवतियंखेत्तंओहिणाजाणंति पासंति?, गो०! ज० अछुट्टाइंगाउयाइंउक्को० चत्तारि गाउयाइं०, सकरप्पभापुढविनेरइया जह० तिणि गा० उक्को० अछुट्टाइं गाउ०, वालुयप्यभापुढविनेरइया ज० अद्धाइजाई गाउ० उ० तिण्णि गाउयाई ओहिणा जाणंति पासंति, पंकप्पभापुढविनेरइया ज० दोन्नि गाउ० उ० अद्धाइज्जाइं गा० ओहिणा जा० पा०, धूमप्पभाषु० नेर० जह० दिवद्धं गा उक्को० दो गाउ० ओहिणाजा० पा०, तमापु० ने० ज० गाउयंउ० दिव्दं गाउयं ओहिना जा० पा०, अधेसत्तमाए पुच्छा, गो० ! जह० अद्धं गाउयं उ० गाउयं ओहिणा जा० पा०। असुरकुमाराणं भंते ! ओहिणा केवइयं खेत्तंजा० पा०?, गो० ज० पणवीसंजोअनाई उक्को० असंखेजे दीवसमुद्दे ओहिणा जा० पा०, नागकुमारा णं ज० पणवीसं जोअनाई उ० संखेजे दीवसमुद्धे ओहिणा जा० पा०, एवं जाव थणियकुमारा । पंचिंदियतिरिक्खजोणिया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गो०! ज० अंगुलस्स असंखेजतिभागं उ० असंखेने दीवसमुद्दे, मणूसाणंभंते! ओहिणा केवतितं खेतं जा० पा०?, गो० ज० अंगुलस्स असंखेजितिभागंउको० असंखेजाइं अलोए लोयप्पमाणमेत्ताइं खंडाइं ओहिणा जा०पा०॥ वाणमंतरा जहा नागकुमारा, जोइसिया णं भंते ! केवतितं खेत्तं ओ० जा० पा०? गो० ज० संखेने दीवसमुद्दे उक्कोसेणवि संखेजे दीवसमुद्दे, सोहम्मगदेवा णं भंते ! केव० खेतं ओ० जा० पा०?, गो० ज० अंगुलस्स अंसंखेजतिभागंउको० अहे जाव इमीसेरयणप्पभाए हिडिल्ले चरमते तिरियं जाव असंखिने दीवसमुद्दे उड़े जाव समाई विमाणाइं ओहिणा जाणंति पासंति, एवे ईसाणगदेवावि, सणंकुमारदेवाविएवं चेव, नवरंजाव अहे दोछाए सक्करप्पभाए पुढवीए हिहिले चरमंते, एवं माहिंददेवावि, बंभलोयलंतगदेवा तच्चाए पुढवीए हिडिल्ले चरमंते, महासुक्कसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेहिले चरमंते, आणयपाणयआरणच्चुयदेवा अहे जाव पंचमाए धूमप्पभाए हेडिल्ले घरमंते, हेहिमम्झिमगेवेजगदेवा अधे जाव छहाए तमाए पुढवीए हेहिल्ले जाव For Private & Personal Use Only Jain Education International www.jainelibrary.org


Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664