Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
२५५
प्रतिक्रमणा णमो चउन्नीसाग जाप पज्जचमाणार्ण ' एवं सुगम, एतेण तसि णमोकारो कतो | इणमेवेति इदं प्रत्यक्षीकरणे,
निर्ग्रन्थध्यवनतमेव पागतेण हणमोति भणति, इदमेव निग्रंथ्यं प्रवचनं वक्ष्यमाणगुणमाहात्म्यं, नान्यत् शाक्यादि, निग्गंधाणमिदं नैन्ध्यं, प्रवचन निम्गंथा जपा पण्णत्तीए, पावयणं सामाइयादि बिंदुसारपज्जवसाणं, जत्थ गाणदसणचारित्तमाहणवापारा अणेगधा वणि
स्थितिः 18 जंति, पतं-एतद्गुणमाहप्पुववेत पत्रत्तने, जथा सच्चं मनायो हितं सच्च, सद्भुतं वा सच्च, अणुत्तरं-सबुन्तिम केवलियं केवल
| अद्वितीयं एतदेवैकं हितं नान्यत् द्वितीयं प्रवचनमस्ति, केवलिणा वा पण्णचं केवलियं, पडिपुण्णं णाणादिसाधमपयोगपडिहिडित, Pणेयाउगंति नैयायिकं न्यायन चरात नैयायिक, न्यायाबाधितमित्यर्थः, संसुद्धं समस्तं सुद्धं संसुद्धं बहुविधचालणादीहि पेयालिजतं
सल्लकत्तमं सल्लाणि-मायानिदाणमिच्छत्तसल्लाणि तसिं कत्तणं-छेदणं, सिद्धिमग्गं सिद्धसणं सिद्धी तीए मग्गो-प्राप्त्युपायः, एवं मुत्तिमग्गं मृत्ती-निर्युक्तता निःसंगता इत्यर्थः निज्जाणमग्गं निर्याण-संसारात्पलायर्ण निव्वाणमागं निवाणं-निश्वनी आत्म-10 स्वास्थ्यमित्यर्थः, एयं चेव मग्गं बिसेसेति-अपितहमविसंधि सम्वदुक्क्यापहीणमग्गंति सिद्धिमगं मृत्तिमग्गं णिज्जाण-12 मग णिवाणमर्ग अदितथं-तध्यं एवं अषिमंधि-अव्यवचित सध्यदुक्खप्पहीणमर्ग-सर्वसंक्लेशविहीन, यतो एवंगुणं अतो
एतमाहप्पयमित्यादि। एत्यनि निग्गंथे पावयणे स्थिता इति वृत्ताःजीवाः, किं?- सिमंति सिद्धा मर्वति, परिनिष्ठितार्या 18 सतीत्यर्थः, ते य बुज्झति अत आह-सुज्झनि-बुद्धा मयंति, केवलीमवतीत्यर्थः, एवं मुच्चंति मुच्चंति नाम सथ्वकम्मादिसंगेण ॥२४२॥
मुक्ता भवंति, परिनिव्वायंति परिनिन्व्या भवति, परमसुहिणो भवतीत्यर्थः, सव्वदुक्म्वाण अंतं करेंति सम्वमि सारीरमाणसाणं दुक्खाणं अंतकरा भवति, योनिटण्णमवदुक्या मवंतीत्यर्थः । 'अणे मणंति-सिमंति मोहनीयक्षपण निष्ठिनार्थाः मति
ESRCISEMES

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328