Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रत्या
ख्वान
चूर्णिः
॥३०६ ॥
दिसालोगो कायव्यो विसुद्वेण भाषेणं, जदि साहूणो होता तो णित्थारिओ होन्तो, एसा विही । णाणी गंभयारीसु भतीए गिही अणुग्गह क्रूज्जा । पाविउकामो पवरं इह परलोगे य दाणफलं ॥ १ ॥ तं च पंचतियारविसुद्धं दायव्वं, म पाणं वा कंदादीण ( भायणे निविखवति ) चाद्रा (१) एवं पिहितुंपि ण वट्टति, तं साहू ण गिव्हंति, कालातिकमा पर हिंडतित्ति ण उस्सारेय. उस्रेति वाण उस्सकावेयव्वं, जा वेला सच्चेव, अहवा जाहे ते डिंडिडं णियचा ताहे निमंतेति, ताहे किं तेण १, उक्तं च-- अणागलं तु गोविंदा, वर्तमानं तु पांडवाः । अतिक्रान्तं धार्तराष्ट्रास्तेन ते प्रलयं गताः ॥ १ ॥ काले दिन्नस्म पणयस्स अग्धो न तीरए कातुं । तस्सेवाकालपणामियस्म गेण्हतया नत्थि ॥ २ ॥ परववदेसो नाम त्रिज्जमाणेवि अन्न ववदिसति अगस्त अस्थिति मम्मितो समणं, अहवा परेण दवावेति, अवज्जाए परं वा उद्दिस्सावेति- अमृगस्य पुत्रं होउ मयस्स जीवंतस्स वा मच्छरियता नाम मग्गिते रूसति, संतं वा मग्गितो न देवि, अनुरण वा दिनं अहं किं ता उणतरोई, अईपि देमि, तम्हा साहणं उवरि पसमचितेण दायध्वं । वरसाघुगुणसमिद्धं साधुजणं साधुवच्छलं पूए । तस्स उ भत्तीए होनि घम्मी ( एसो ) जिणपसत्यो ॥ १ ॥ ते जं करेंति घीरा सुसाहुणो साधुवच्छलं धम्मं । नेसि भत्तीए गिहीबि होति घम्मेण संजुत्तो ॥ २ ॥ कार्लमि वट्टमाणे अतीयकाले अणागते वेब । अणुजाणदि जीवदयं समणे भावेण बंदतो ॥ ३ ॥ तो मकारेयषा धुवेण वरधम्मचारिणो नियतं । कायच्चा जीवदया होति निस्सेसकामेण || ४ || धन्नो अणुग्गहीतो संपत्ती जं मए इमा पत्ता । चित्तं पत्तं मतिसुद्धता य एवंनि कल्लाणं ॥ २ ॥
यथासंविभागः
||३०६ ॥

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328