Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 316
________________ मलगा- ख्यान चूर्षिः ॥३१४॥ XXXNXXX नशाएं, ते सगरम तणा शमाग छलणा मा अणुवउनम्म, एवं अनेसुवि पच्चक्खाणेसु गायव्वं । तं पञ्चक्खाणं कयमवि ४ शुद्धिकारइमेहि कारणेहिं सुद्धं भवति, तं0 णानि स फासियं०॥ १६९०॥ तत्थ कासियं च, फासियं नाम जदि सो कालो अमग्गपरिणामेण अन्त णीयो मवति, फासियं प्रत्याग्ज्यानाम अं अंतरान संडेति असुद्धपरिणामो वा अन्तं नेति १ पालियं पुणो पुणो पडिजागरमाणेणं जहा तेणं महुरावाणियतणं निसह नगुणाः पुत्तोम्खेवतो समं अणुपालितो पच्छा निरंतरणं पीनी जाया उवसंहारो, वितिएणं पालितो, एवं जो पुणो २ परिजागरति तण तं पालियं २ मोमिनं नाम जो मत्तपाणं आणेत्ता पुन्वं दाऊणं समं भुजति दायध्वपरिणामेण वा, जदि पुण एक्कतो पुंजति ताहेण सोहियं भवति ३ पारियं च तीरिपंच, पारियं नाम जदि पुभमेनए फचरखाणे जेमेति, ताहे पारं नीतं जो तीरिवं, सीरियं पुण जे पुत्रविमानमेस अच्छति असणं निरुमति ४ किट्टियं अदि जमणवेलाए उकिनेति, जहा मए अगं पच सायन्ति, तुहिक्कएण भुजंतेणं न कड्डियं भवति, एवं सञ्बेहिं आराहिय अणुवालियं भवति ५ अनुपालिय नाम अनुम्मृत्यानुस्मृत्य | सीकरवचनं प्रत्याग्ल्यानं पालियच्वं ६॥ पच्चखाणेण के गुणा , ( १६९१ ) आसबदाराणि पिहियाणि, छिमाणि ठतियाणिनि मणित होति, जीवस्स कम्मबनाए परिणममाणाण पोग्गलाण आगमो आसको तम्स दाराणि पासवदाराणिति, आसबदारेहि पिहितेहिं जा अावसायतन्हा सा दोच्छिष्णा भवति, तहार योच्छिण्णाए प्रशमो भवति, आतुलमारे गस्थिति मणियं होति, एवं पदासौ प्रशान्तो भवति ॥३१॥ तदा तस्स पसमवसेणं अतुकं मुह भवति, तेण ण दिडीमोहो वो भवति, नेण पञ्चपखाणं मुदं भवति, चशब्दाच्च सुदे

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328