Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 322
________________ प्रत्या ख्यान चूर्णिः ॥३२०॥ 21. पचिकी वाहिता कप्पंति यदि णअंति, अह एगं चेत्र जाहे तव सवं पूरेति ततो नितियं च कप्पति,लेवाडाणि मा त्रिगतीए दुविहा आगारा | पारिष्टाअट्ठ नव य, दवेसु अट्ठ अणाभोगो सहसरकारी लेवालेवा मिल्यो पारा महत्तरगासमाहिआकारेहिं बोसिरति । पहुचमग्वियं पाम जदि अंगुलीहिं गहाय मक्खेति तेण वा घरण वा थोरपणं ताहे निव्वीत. कस्स कप्पति, धाराए स धीगई मवति, सेसाणि पुष्त्रभणियाणी, ताणि आंगाहिमगगुलाणं, जं वा अधग्धरितं णत्रणीयं वयं वा तेर्सि नव आगारा, उक्तिविवेगंणं गतो, तत्थ जं हित्यसंस तस्म केरिसय ?, तस्समा विधी खारेण जदि कुसाणियतो करे लम्मति तस्स जदि कुंडगस्स ओदणातो चत्तारि अंगुलाई पुत्रं ताई निष्चितगयस्स कप्पति, पंचमं चारद्धं त्रिगती य, एवं दहिस्सावि, एवं विगडस्सवि, केसुबि देसेसु बिगडेणं मीसिज्जति ओदणो ओगाहिमओ वा फाणियगुलस्म णवणीयस्स अछामलगमेतं संसई, जदि बहुगाणिवि एप्पमाणाणि तो कप्पति, एक्कंपि बईन कप्पति । इदाणिं परिद्वावणिया आगारो तेसु तेसु ठाणेसु मणितो तो सो करूस दायब्वो ण वा दाययो केरिस वा पारिवाणेयं दायच्वं ण दायति, ते सधेवि दुविधा आयंबिलगो य अणार्थबिलगो य, आर्यबिलिओ आयंचिलितो चैत्र, अणायंचिलितो निध्वीयं एमासणगं एगट्टाणगं चउत्थं बड़े अट्टमं, दसमादियाणं ण वट्टति दातुं तस्स पेज्जे उन्हं वा देति, अत्रिय सो सदेवयतो होति । एक्को आयंबिलिओ एगो चउत्पभतितो कस्स दायव्वी, चउत्थमचियस्स दायव्वं, दोषि ते आयंबिलगा अमत्तद्विगा वा एगो वुड्रो एगो बालो, बालस्स दायव्वं, दोषि माला दोबि बुड्डा एगो सह एगो अस असस्स य दायचं, दोषि असहा एगो हिंडती एगो अहिंडगो, अहिंडयस्स दायन्त्रं, दोवि हिंडया दोषि वा अहिंडया एगो पाहुणगो एगो व्यतो, पाहुणगस्स दायव्वं एवं आयंविलिओवि, छट्टभत्तितो आयंबिलतोय अट्टममलितो आर्य ॥३२० ॥

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328