Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 326
________________ प्रत्या ख्यान चूर्णि: ॥३२४॥ धम्मिलोदाहरणं, जहा वसुदेवहिंडीर, आतिसा आभोमहिमादिया घेप्पंति, परलोए दामण्णगादी, तत्थोदाहरण- रायपुरे नगरे एगो कुलपुनजातितो, नस्म जिणदामो मिलो, तण सो माहुमगामं नीनो, तेण मच्छयमसम्म पञ्चक्खाणं गहितं दृग्भक् मंससमाहारो लोगो जातो, इयरो साहिं महिलाए य विसिज्जमाणो गतो, उष्णो दहं, मच्छं दर्द पुणरावती जाया, एवं निभी दिवसे तिमी वारा गहिता मुक्का य, अणसणं काउं गयगिहे नगरे मणियारसेद्विपुनो दाम अगो नाम जातो, अवरिमस्स कुलं मारीतो चिच्छण्णं, तत्थेव मागवीतमत्थवाहस्स गिहे चिट्ठई, तत्थ य एगेण मिकखुणा संघाइल्लस्स कहियं एयस्स गिइम्स एस दारगो अहिवति भविस्सति, सुयं मन्यवाण, पच्छन्नं चंडालाण अप्पितो, सेहिं दूरे तुं अंगुले च्छेतुं भेसिउं णिव्वीसओ कतो, नासन्तो तस्सेव गोसंधिएण गहितो पृत्तोत्ति, जोणत्थो जातो, अण्णया सागरपोतो तत्थेव गतो, नंद उचारणं परियणं पृच्छतिकस्स एस १, कहिये अणाहोने इहागतो, हमो मोनि मीतो, लेहं दाउ घरं पावहिति विसज्जितो, गतो रायगिड़बाहिरपरिसरे | देवउले सुवति, सागरपोतया विना गामं कष्णा. तीए अमणियवावडाए दिडो, पितामहमूद्दियं दद वापति, एतस्म दारगम असोदियामक्खियपादस्स विसं दायन्त्रं, अणुस्मारफुमणं, कष्णमदाणं, पुणोवि मुदेति, नगरं पविट्टो, विसाणेण विवाहिया, आगतो सागरपोतो, माइपर अच्चणियविमज्जणं, सागरपुतमरणं सोउं सागरपोतो हिदपुप्फालेण मतो, रण्णा दामण्णगो घरसामी कतो, मोगसमिद्धी, अभया पच्चावरण्हे मंगलिएहि पुरतो से उम्मीत अणुपुंम्बमावयंनावि अणत्या तस्स बहुगुणा होति । लहदुस्वच्छपुडतो जस्स करांतो वहनि पक्वं ॥ १॥ सोउं सवसहस्तं मंगलियाणं देति, एवं तिथि वारा तिमि सबसहस्वाणि, रण्णा सुर्य, पुच्छर्ण रमो सिद्धं तुद्रेण रमा मेट्ठी ठारितो । बोधिलामो पृणी धम्माणुद्वाणं देवलोगगमणं, एवमादि पग्लोए। अणुगमां दामचककथा ॥३२४॥

Loading...

Page Navigation
1 ... 324 325 326 327 328