Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रत्याख्यान
चूर्णिः
।।३१५।।
पञ्चकखाणे अतुला चारितधम्मपसूती, अतुलचरित्तधम्मपती अतुला कम्मनिज्जरा, अतुला ए वडमाणस्स अपुचकरणादी, ततो कम्मखतो, ततो केवलणानुष्यति, ततो कमेण य संसकम्मखतो, ततो संसारविप्पमोक्खो, ततो सिद्धणं, सिद्धस्स य अतुलं सोक्खं जब्वाचाई मवतीति एवं परचक्खाणे मोक्षोऽधिकाणित गुणोति तच पञ्चकखाणं दसविधे णमोकार पोरिसी पुरिम शासगट्टाणे य । ० ॥ १६९४ ॥
एएम आगारा दो उच्च सत्त० || १६९५ ॥ तत्थ णमोकारस्स दुवे आगारा, तन्थ मच्छंतु ताव आगारा णमोकारप| व्यक्खाणं चेत्र ताव ण जाणामो णमोकारं काऊणं जेमेउं यद्धति तम्हा जेमणवेलाए माणियध्वं नमो अरहंताणं मत्यपुण वंद्रामो म्यमासमणा ! णमोकारं पारेमित्ति । तं पुण एवं पच्चक्खाणं----
नमोक्कारं पचाति सुरे उगते विहमाहारं असणं ४ अन्नत्यणाभोगणं सहसाकारणं बोसिरति ।
अणभोगो णाम एकान्नविस्मृतिः, विस्सरिएणं णमोकार अकाऊणं मुद्दे छूट होज्जा, संमरिते समाणे देतणगं खेलमलए जं इत्थे संपते पच्छा मुंजे, णमोकार काऊणं जमेति ता न मग्र्ग, सहसाकार णाम सहसा मुहे पक्खितं, छडति, जाणंदेवि तहेव विगिंचिता णमोकारं काऊ जति पच्छा, एवंपि किर जीवो जहाराभिमुो नियतिओ भवति, तेण तव्हाच्छेदणे मिज्जरा १ ॥ पोरिमीआगारा, पोरुमिं ताव न जाणामो, पुरुषनिष्पका पोरुषी, जदा किर उपभागो दिवसम्म गतो भवति तदा मरीरमा गच्छामा भवति, नीमे छ आगारा ।
आकार व्याख्या
।।३१५।।

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328