Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 315
________________ प्रत्या ख्यान चूर्णिः ॥३१३॥ 1 णमोक्कारं परखानि सरे उगए चटप आहारं असणं पाणं वाइम सामिमं । एमेव पदच्छेदो, “अम भोजने" एवं लोगे. उत्तरे उ आसुं खुषां शमयतीत्यशनं पा पाने लोगे, उत्तरे उ प्राणानामुवग्रहं करेति तेन पानमिति भवति, खार मक्षणे खाज्जन इति खातिमं लोके, उत्तरे खमित्याकाशं तच्च मुखाकाशं तस्मिन्मायत इति खातिमं, 'स्वद आस्वादने लोके, उत्तरे गुणान् मात्रयति मानिनं, तस्य द्रव्यस्य परमाण्वादयो गुणानास्वादयमानाः सादयंती विनाशयतीत्यर्थः संयमगुणान् * वा स्वादी स्वादिमं, एगपदत्वाधास्ति विग्रहः आक्षेपयती आसु खुधं समेतिभि असणं, तेण पापि असणं वीरधयादि, फलाणि स्वातिमानि खुहं समेति, सामपि भट्टगुडादी खुषं समेति एवं सुवि विभासा, असर्णपि पाणाणुग्गहरं, एवं सम्यंपि खादिमादि, सव्वेसिपि गुणा सानिज्जति आचार्य आह--बाद, sarsar आहारों असणं० ।। २०-५६ ।। १६८६ ।। किंतु असणं पाणं खातिमं सातिमं एवं परुविए सुहं सहिउँ आयरियपञ्चकमा वैतयाणं सुहं दाउँ पञ्चवाणं तेर्सि आयरियन्स, जदि पुण असणंति करज्जा तो जया अमति पञ्चकवाइज्जति तो पाणयं अपरिचतयं, अपरिश्वने॑तस्स ण बहुति पावगं काउं. रसत्रिगइओवि अपरिचयंतम्स न वहड़ आहारे, अहवा जदि स असणंति करेजा तो पाणगं अपरिच्वयंतो तिविहमाहारं न परिच्चइहितिति दमविगतीनों वा परिचहितित्ति एवं विमासा, जम्हा एए दोसा तम्हा चउव्विहो अमणादिविभागो कज । इमं असणन्ति व्यवहर्तव्यं इमं पाणकमिति इत्यादि । तन्थ सीसो भन्निहिति- अण्णस्थ शिविसी ( वहि ) ० ।। १६८९ ।। सीसी अप उपति- मए पोरिमी पञ्चस्वायव्वनि, तो कहमवि महसा मणिपुरम पचखाइ, ताहे खा तत्थ कयरं पार्थ किं नात्र यंजणाणि यमाणं अह संकप्पियं, भण्णति-संकल्पियं, जं अणुवउत्तस्स बंजणुच्चारणं व आमरियम्म प्रत्याख्या नानि ॥३१३३ 315

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328