Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
***
प्रत्या
ख्यान चूर्णिः
॥३१॥
REAKIESNARADrx
बायालीसं दोसा पडिसिद्धा णिच्च ते जो आवतीएविजय पडिसेवानि तं अणुपालणासुद्ध, का पुण आवति , कतारे दुम्मिले आतंके वा जो ण मजति त अणुपालणासुद्धं । आइ-गणु जे पालितं नदेव अमग्गमेव, यदेव णो भग्गं तदेव पालेति, उच्यते,पालितग्रहणे कृते यदभग्नग्रहणं क्रियने तन ज्ञाप्यते अक्चादतो यननया प्रतिसेवा तत्पालितमेव भवति, जम्हा अपायच्छित्ती मवतित्तिमा माषविसुई गाम रागणं एमो लोए पूएज्जइति एवं अहपि करेमे तो पुज्जीहामित्ति रागणं करेति, दोसेणं सह करेमि जहा लोगो बा हो होलिए दोसाय परिणामेणं, जो इहलोगद्याए कित्तिजसहेउ अण्णपाणवत्यलेणसयणहेउंचा ण करेति एवं माक्सुद्ध
एते गुणा, पडिबक्खतो अमुद,अमइहणाए असुद्धं अजाणणाए अविणएणं अणणुमासणाए अणणुपालणाए भावतो असुर, अहवा ४ इमेहि कारणेहि भावतो अमुद्धं थंमा माणिज्जिद्दीहामि एसो माणिज्जति बहपि करेमि, कोहेणं अमनहूँ करेति- राडितो |णेच्छति जेमेङ,अणाभोगेणत्ति किंचि पच्चक्खायंति तहवि समुदिमति जिमिएणं संमरियं मसपच्चक्खाणंति, अणापुच्छा जेमेति ण आयरिए आपुति, अहवा अणापुच्छा सयमेव पचक्खाया, अहवा वारिज्जीहामि जथा तुमे अन्मत्तट्ठो पञ्चमखानापि, जहवा अमेति तो भणीहामि विम्सरितनि, असंतती णाम णत्थि एन्थ किंचिवि ता वरं पच्चक्खातनि पच्चक्साति, परिणामो पुग्वमणितो इहलोगादी, अहवा एसेच परिणामो थमादी,विदनाम परिन्नावान् , सो य जाणतो करणजुत्तो य, सोपमाणं, एचमादि जाणिऊण वा विधिकरणपदत्ता एन्ध पमाणं भणियं होति, असुद्धो वादोति अपि करेमि मा णिच्छुमीहामिति एएण अवाएणं पवाखावेति, ण वट्टति,तम्हा जाणनो एते दोसे परिहरति तेण सो पमाणं । णामणिको गतो। सुत्तालावगनिष्फमो सुत्ताणुगमो सुत्तफासियनिजुत्ती य एगनओ णिनि, तत्य सुनाणुगमे संधिया या सिलागो। संषिता सुने
**SHASHISEX

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328