Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 306
________________ प्रत्याख्यान चूर्षिः ॥२०४॥ एवं देसावगा सिते कए परेण पाणादिवायमुसावायअदत्तादाणमेहुणपरिग्गहा य ते पच्चक्खाया भवति । एत्थ मावणा-सवे य सव्वसंगेहिं वज्जिता साहुणो णमंसेज्जा। सव्वेहिं जेहिं सव्वं सावज्जं सच्चओ चत्तं ॥ १ ॥ पोसहोपवासो पोसह उवनासः, पोसह तिसरी पोर से अमुगं पहाणादि न करेति, सच्चे पहाणमद्दणत्रन्त्रगविलवणपुष्पगंधाणं तथा आमरणाण व परिच्चातो, अन्धावारपोसहो नाम देसे य सब्वे य, देसे असुगं वा बावारं ण करेमि सब्वे ववहारसेवाहलसगडघरपरिक्रम्ममातितो ण करेति, बंमचेरं २ देसे दिवा रतिं वा एकसिं दो वा, सव्वे अहोरत्तं बंमयारी, आहारे २ देसे अमुगा बिगती आयंबिलं वा एकसिं वा, सव्वे चउब्बिहो आहारो अहोरतं, जो देसे पोसहं करेइ सो सामातियं करेति वा ण वा, जो सव्वषोसहं करेति सो नियम करेति, जदि ण करेति वंचिज्जति । तं कहिं, चेतियघरे साधुमूले घरे वा पोसहसालाए वा तोम्मुकमणिसुवण्णो पढंतो पोत्थगं वा वार्यतो धम्मज्झाणं शियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्योति विभासा, सं सतितो करेज्जा तवो उ जो वनिओ समणघम्मे । देसावगासिएण व जुत्तो सामानिएणं वा ॥ १ ॥ सब्बे कालपबेस पसन्धे जिणमए तहा जोगो । अदुमि पन्नरसीसु य नियमेण हवेज्ज पोसहितो ॥२॥ तस्मवि अतियारा दुप्पडिलेहियं वक्तुना सेज्जं दूरुहति करेति वा, दुप्पमज्जित करेति सेज्जं पोसहसालं वा, आदत्ते निक्खिवति वा, सुद्धे वा वत्थं भूमीए कातियभूमीए, कातियभूमीओ वा आगतो पुणरवि ण पडिलेइति, एवं अप्पलिहणाए वङ्गतरा दोसा, एते चैव उच्चारपावणेवि विभासियन्वा, पोसहस्स सम्मं अणणुपालणया शरीरं उपदेइति दाढीमासो वा केसा वा रोमरार्ति वा सिंगाराभिप्पाएणं संठवेति, वाहे वा सिंचति, अष्यावारे वाबारेति कयमकयं वा विर्चिवेति, मंगचेरे इहलोतिया पारलोइए वा पोषधो पवासः ॥३०४ ॥

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328