Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 305
________________ प्रत्याख्यान चूर्णिः % ॥३०॥ % % स्थसंबंधं । भासेन्ज धम्मसहियं मोणं च करेज्ज सत्तीए ॥३॥ण य गिहिज्ज अदितं किंचिधि असमिक्खियं देशावकाच दिनपि । भोयणमहवा वित्तं तु एगसो सचसो वाचि ॥४॥होज्ज य परिमाणकडो सएबि दारंमि बंभ-12 शिकं यारी या ददधितिम पंउियतो दुगुंडतो कामभोगाणं ॥५॥ संतेमुवि अत्धेसु तु नक्कालं तेसु णानितिण्हातो।। | पच्छाए एगदेसं अहवा सव्यपि जो इत्थं ॥६॥णाऊण जाव मोगे भोगे य अणुब्वयं तहिं कुज्जा । सत्तीए एगसो सन्धसो य गिहिमुञ्चतो मतिमं ॥७॥ई समत्ववियुषो चएज्ज तो दिवमित्तरं कालं । देसं उहिसितं मो पच्छारंभ परिहरेज्जा॥ ८॥ देसावकासियं खलु णायव्वं अप्पकालियं एत्तो । एकमवि वयं कुज्जा पडिमं च नहा | ससत्तीए ।॥९॥ एयम्म पंच अथियारा- सतपि अवख्यतो जदिम कारेति तो विराहेति देसावगासिय, आणाति अन्न सतितं पस्थितं जथा असुगातो ठाणातो असुगं आणज्जा । संदेम दिसति सयणं वा मा अज्ज देसावगासियं जाव अमुर्ग खेनं गाम वा तत्थ परिमाएति अमुगो एतत्ति, एवमादि विमासा । अणे मणति-अमणुण्णपयोगे अमणुण्णा सद्दादी जाया तो सदेसस्स चेव म अच्चत्यं वच्चति जन्थ तेसि संपातो ण मपति, चितेइ वा-काहे पोसहो पूरिहिति तो अन्नत्थ वच्चीहामो इत्यादि, पेसवणं संतिपत्थियं मणति-एवं तत्य नेह, खेन वा गामं वा, सहाणुवातो गंधवं षट्कृति, सो तत्व ठितो ण सुणेति, ताहे तत्य अत्तणादि गंतूर्ण णिसामेति, अनियरति, अहवा सत्व ठितो जत्य सो आगच्छति, रूवाणुवातो तस्व संतो गई लोमंथियं वा पेच्छति | | देसावगासियस्संतो, एवं जामहत्विरायादि जया वा सो पेच्छति, नया गंडमंडाणि छिदति ताहे सो एति, पहिया पोग्गलक्वेयो पाम खते परोहडे वा तोतिणं पहाणेणं कण वा पावारेति,तरपण वाचति, मा किर देसावगासियं माज्जिहित्ति एवं ण कायव्यं । % *

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328