Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 303
________________ 5 . ॥30॥ 5 * प्रत्या- 18| भवति, तेन पुन: सामायिक क्रियमाणे श्रापकस्य वहयो गुणा मवंतीति दर्शितमिति, एतेण गाहासुतोवदेशेणवि तिविहं तिविहेणं सामायिक ख्यान ण करेइर -उववायपि पडुच्च विसम,जहणणं सोधम्मे उक्कोसेणं मावगरम अच्चुते,साहुस्स जहण्णेणं सोहम्मे उक्कोसेणं मव्वट्ठसिद्धी३ । चूर्णिः ठिती सावगस्स जहणणं पलिओक्मे उकोसेण बावीमई सागराण, साहस्स जहणेण पलितपुहत्तं उकोमेणं तेत्तीसं सागरा ४ गतिपि पडच्च माधू पंचमंपि गतिं गम्छति सावया चत्तारि, अण्णे मणति-सावगम्म गतीतो चनारि, साधुस्स दोनि, अविरतस्स* एगा देवगती ५ कसाएमु माहुस्स पारसविधे कसाए ग्वविते (११३) ६ बंधति साधुणो सनविहं वा अढविहं वा छब्विहं वा एगविह वा अबद्धंतो वा. उवासतो सस वा ७ वेदन्ति माहवो सत्त वा अट्ठ वा चत्तारि वा सावतो अट्ठ वेदेति ८ पडिवत्तीए साहू * नियमा रातीमोयणवेरमपद्याणि पंच महब्बयाणि, सावओ एग वा २-३-४-५-अहवा साधु मामातियं एकमि पडिवो, सावतो | पुणो पुणो पडिवज्जति ९ माहम्म एगमि वते भग्गे सव्वाणि भज्जति, सावगस्म एगं चेच भज्जति १० किं चान्यत-इदं च लाकारणं, जेण सावतो तिविधं तिविधण ण करेति सामातियं, सव्वति माणिऊण ॥ (२१) ण सो सब्वतो विरतो तिवि-पट |हण करणजोगण तेण सो निविहं तिविहेणं सामातियं न करेतित्ति, एवं सामातियं कातव्यं । एत्थ जयणा-धम्ममाणोवगतो उव-| संतप्पा सुसाहुभूतो यासविदिय संवहओतहसंजमतोय साधणं॥१॥ इरिएसणभासामु य निवेवमि यतहा बिन उषसग्गे | कालमप्पमत्तो जा साहजणो तहा होज्जा ॥२॥ तस्स पंच अतियारा मणदुष्पणिहाण, पणिधी नाम || ॥३०॥ निरोधो मणसः, तं मणं ण मुटु निरोपति, चिंतेति पोसहिते-इमं च मुकयं धारे इमं दुकडयंति, वायादुप्पणिहाणं ण सुट्टे वायं सावज्जेण रुमनि इमं वा करेह इमं वा ममति सावज उवदिमति, कायदुप्पणिहाणं ण पडिलेहेति ण पमज्जति ण वा ठाणणि. 3 1954

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328