Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 254
________________ कायोत्सर्गास्सग्ग, गविनिवृत्ती' निष्ठामि-उपगच्छामि कायोत्सर्ग पुवं मणितमिति || कथमिति चेद भणति-अण्णत्यूससितणं कायोत्सर्ग ध्ययनीससितणमित्यादि, अन्यत्र इमाणि कारणाणि व्युदस्य, जाणि कज्जाणि भणति ताणि मोत्तु कार्य ठायेणं मोणेणं झाणे પ્રરકમ चोसिरामीस्पर्थः । तत्य ऊर्ध्व स्वासः उच्छ्वासः अधः स्वासः निःस्वासः, स्वासितेणं छाएणं जमाइतेणं उएणंति कंठ वातनिसर्गितेणं चातनिसग्मतो बाउकाइयं ममलीए पित्तमुच्छाए ममसी-आकस्मिकी शरीरश्रमिः मुच्छणा प्रतीदेव पिसमुच्छाJE पित्तसंखोमेण जा मुच्छा । सुदुमेहिं अंगसंचालेहि सुहुमो अंगसंचालो रोमुग्गममादी पीरियसयोगिसहब्बताए चलणं वाई होज्जा, रश्यादृश्यं सुहमं वाय, सुहुमहिं खेलसंचालहि अम्मतरेहि सुमेहिं दिहिसंचालहिं सुहुमो दिहिसंचालो ण तीरति एगमि दवे दिविनित्रेमो कातुं, उम्मेमादि य होजलि । किमित्येवमिति चेत्, उच्यते-उस्सासं ज मिति ॥ १९-१०१ ॥ १६०७ ।। कासबुतः ॥ १९.१०२ ।। १६०८ ।। वायणिसरगुडोए. ॥ १९-१०३ ॥१६०९॥ बीरिया । १९-१०४ ॥१६१० ॥ आलोयण ॥१९.१०५॥१६११॥ न कुणा निः॥१९-१०६ ॥ १९१२ ॥ एताजो माणितवाओ,जतो एवमेते उस्सासादी अनिरोधक्समा अत एवमाह,जादि पुण अण्णत्यूससितादि अमाणिता काउस्सग्गं ठिवो उस्मासादीणि फरेति तो मा मंगविराहणाओ होज्जत्ति अतो एवमादिपहिं आगारेहिं अमग्गो अविराहिलो शोज मे काउस्सग्गोत्ति, एवमादिराहि-एवंप्रकारेहि अण्णेहिनि, जथा अगणी बोहिमयं वा तिरिया वा मज्जारादी ओहिंदेज्जा पवडेज्जा अण्णो वा सावत- ॥२२॥ मादी पंवडेज्जा दीहजातिहपको वा सतं अण्णे वेति,एवमादिग्गहणं सम्बवाषातजायणत्वं,बागारा-कारणाणि, तेहिं अमग्गो अविराहितो होज्जा मे काउम्सग्गोनि । कालावचारणा जाव अरिहंताणं भगवंताणं णमोक्कारेणंण पारोमिताव । जापति R5RROR

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328