Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रत्या
चूर्णिः
॥२९॥
चरा न करोति तस्स पन्चक्दाति, आरंभपरिग्गहदमणबाइणादिएसु परसु विभासियव, जपाविहिं एत्व मावणा-महई दिग्वतं जह अप्पो लोभो जघ जी अप्पो परिग्गहारंभो। तह तह सुहं पषडति धम्मस्स य होति संसिद्धी ॥१॥ घना परिग्गहं उजिमऊण मूलमिह सव्वपावाणं | धम्मचरणं पवना मणेण एवं विधिमज्जा||अणुव्वता समत्ता।
अहुणा गुणब्धयाणि, एपामणुव्रतानां माचनाभूतानि त्रीणि- दित्रिवत उवमोगव्रतं अणत्यदंडवतं, तत्व दिसासु बतं दिसम्बतं, तत्थ दिसि पाणादिवायवेरमणगुणनिमित्तं, मेसाण य विमासा, तं उइं एवाणिय (रेवतिय) नागपथ्वयादिसु अहे इंदपदकूवातिसु तिरियं चउद्दिसिं जोयणपरिमाणेणं जेनियं अणुपालेति गेण्डति, ततो परं जे तसथावरा तेर्सि दंडो णिक्खित्तो मवतीति, जतो-सत्तायगोलकापो पमत्तजीवो णिवारियप्पसरो । सव्वस्थ किं न कुज्जा पापं नक्कारणाणुगतो! ॥१॥ एते गुणदोसे जाऊण जतियच्वं । एवं-जत्थस्थि सातवीला विसासु मह पेलवंतहिं कज्ज। कुज्जा णातिपसंग, सेसासुविसत्तिओ मतिमं ॥१॥ तस्स य पंचयारा, मंजं पमाणं गहितं तत्य जदा विलग्गो मवति, जा तस्स उवरि मक्कड़े पक्मती वा बत्थं आमरणं वा घेणु वच्चज्जा एत्य मे ण कप्पति पयर्ड, जाहे पडियं अण्णेण वा आणीय | ताहे कप्पति , एवं पुन अट्टावते हेमकूडसमतसुपतिओजितचित्रकूडअंजणगमंदरादिसु पम्वएमु मवेज्जा, एवं अहिवि कूला-121 | दिसु विमासा, तिरियपि जं परिमाणं तं पातिवरियवं, तिविहेणवि करणे बुद्धी ण कायच्या, का पुण सा खेतबुद्धी, वेष|
॥२९४॥ पुख्वेण अप्पतरं जोयणपरिमाणं कसं अवरेण बहुतरं, सो पुष्वेण गतो जाव तं परिमाणं जाव तत्थ एवं महंण अग्पति परेण अग्पतित्ति ताहे पुम्पदिसिच्चएहितो जाणि अम्महियाणि नाणि अवरदिसाए ओसारेचा पुग्वणं नेतुं गच्छति, एस खेनवुद्धी,

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328