Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रस्था
ख्यान
चूर्णिः
॥२९३॥
णवेचालणेण अहासतीए वयं गच्हति, जावश्यस्त परिग्गहम्स आगारो कतो ततोऽविरतो सेसाजी अनंतातो परिहातो विरतो तेष सो विरथाविरतोति भनति । एवं पाणवहादिसुवि विरताविरयविमासा । परिग्गहे अस्स दोसा मेतुस्स गुणा, तम्य उदाहरणं- उद्धणंदो, कुमीतो उठ्ठीहिं विक्कियाता, मिमंतणए गमणं, पुत्तेहिं मेच्छियातो, जरक्खिज्र्ज्जती भग्गा, लोएण दिठ्ठा, रण्णो कहिवं, लुद्धणंदेणं, पाया मग्गा, साधतो पूजितो, एवं जया णमोक्कारे । लोहुदाहरणो वितियं- वाणिगणी वहाबिया, रमणा विक्किणांते, सण मणिया- एच्चितां पडिकतो नत्थि, अग्रम्स णीयाणि, तीए भणियं जं जोम्णं तं देहि, सो तुच्छ देति, दइओ जगतो पुच्छति, तीए मणिय अगत्य घड़याणि, सो रको मूलं गतो, एरिसे अग्धे बर्हतगाण एतेसि मणिरयणार्ण एएण एसियं दिष्णं, सो विणासितो, सावगेण णच्छितंति पूतो एवमादि । जयणा पुण इमा- मावेज्जा संतोसं गहियमा दीणि अयाणमाणेण । एवं ( जाणमाणा ) गेण्डिस्लामो ण चिनेज्जा ॥ १ ॥ तं च पंचातिधारविसुद्धं । ते य खेने वत्थुपमाणादिसु जं पमाणं गहितं तं ण वतिक्कमियन्वं, अहचा जं पणं गहितं ततो अहितं धारणिओ अप्पेज्जा पडिमुल्ले वा देज्जा, असमत्यो सं घण्णादि काउं ताहे खेलं वा वधुं वा देज्जा । एवं पक्रिलवित्थरो विमासियध्यो, सो य साबगो चिंतेज्जाजहा मए दब्वप्पमाणं जं गहितं तं अज्जापि न पुरेति, एसो य धारणितो तस ठाणे इमं देति तेन सोपि किल दव्वलेक्खने वेव इमं देति तं ममापि किल दव्वलेक्खमे चैव इमं एवं वतवत्थुप्पमाणातिक्कमणं कुर्णतो अतिषति, एवमादिविमासा, सम्वत्थ एसो विभागो उ० स च पुणी सयसहस्मे वा कोडीए वा सवं गणिज्जमाणं तस्स, एम व एक्को अतियारो, विभागे पदे पदे अतिसारो विमामिषवो एयाणं मृलप्पमाणे गहिते मंत्रहारं पिवासवाणं कयविषयम्स दिषे दिवे परिमाणं करोति जं
पञ्चमे परिग्रहप्रार्थ
॥२९३॥
Spas

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328