Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रत्या
ख्यान
चूर्णिः
।।२९१ ।।
J
इहलोइए, परलेोइए य णपुंगादि मर्चति । वियत्तम्स गुणा, इहलोए- कच्छे आमीराणि मडाणि, आनंदपुरतो विज्जातिओ दरिदो भूलिस्सरे उपवासे ठितो वरं मग्गति चाउब्वेज्जस्स मत्तमुलं देहि, वाणमंतरेण मण्णति कच्छे सावगाणि मज्जपतियाणि ताणं मतं करेदि, अक्खयं ते फलं होहिनि, दो तिमि वारा मणितो गतो कल दिनं ताण मतं दक्तिणं च मणति साहह किं सत्रच्चरणं ? जे तुभे देवस्य पुज्जाणि, तेहि भणियं यांतरं मेगुणस्स णिवसी कता, अण्णया कहवि अम्हं संजोगो कतो, तं च विचरीयं समाचरितं, जंदिवस एगम्य संदिवमं चितियस्म पोसहो, अम्हे घरं गयाणि कुमारगाणि चैत्र, विज्जातितो संबुद्धो । अहचा मुरंडयंतः पुरमहत्तरं, जथा मुरंडेणंतेपुरवालो अपुमंसो दूतो पेसितो, कयकज्जो पियतां, पूजितो, मणितो- अंतेपुरं पविम, भणति पवि किंचि अहं पूमं जातो, भणनि कई आइक्खति १, वन्थिल्लावतिदेवताए बरो दिष्णो एवमादि । इहलोइए पहाणपुरिमत्तणं देवते पहाणातो अछरातो मणुयत्ते पहाणाउ मणुस्मितो विउला व पंचलक्खणा मोगा पियसंपयोगा य आसण्णमिद्धिगमणं वेति । जयणा पुणो- वज्जेज्जा मोहकरं परजुवतीदंसणादि मवियारं । एतेसु सयण्णजणो चरित्तपाणे विणासेति ॥ १ ॥ तं च पंचानियारसुद्धं अणुपालेयस्त्रं, सदारसंतुस्स अंतिल्ला तिष्णि, परदार| विवज्जगस्स पंचवि मयपरिग्गहियअपरिगहियातो, अण्णे मणति-सदारमं तुट्टस्म अंतिला तिमि सदारणियत्तस्स पंचवि, सत्य सोदानिं वा गच्छतो जच्चिरं कालं अण्णेण परिग्गहिता जाब नं पूरति ताव परदारतणं तेणं च ण कप्पति । अपरिग्गहिना णाम जा मातादीहिं ण परिग्गहिता, अच्चि कुलटा य मा, अण्णे पुण मणंति-देवपुलिया घडदासी वा एवमादि । सा पुण भाडीए वा अमाडीए वा गच्छति, जो भाडिए गच्छति तम्म जदि अष्णं पदमं माडी दिना मा ण चट्टति परनियसम्म गंतुं जा पुण
तुर्ये स्थूलमैथुनविरतिः
॥२९.१ ॥
243

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328