Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रत्या
ख्यान
चूर्णिः
॥२९२॥
अमाडीर गच्छति सा जति अण्णं संपति अज्ज अहं तुमए समं सुविस्तामि, ताए य पडिच्छितं, तस्स ण वट्टति अंतराइ काउं। अंगे युक्त्वा सेसमनंगं, क्रीडा उपभोगः, आमकतोसकाओ पडिसेवणं ण वढति काउं । परवीवाहकरणं नाम कोति | अभिग्गदं गण्हति धूया गवि मम वसो तं अणुपालेति, कोति पुण एवं अभिग्गई अभिण्डति घूयाणवि मम चट्टति, सो तं अणुपालेति, कोति पुण एवं अभिग्ग गण्डति-शियलगाणं मोतुं अमेर्सिन कप्पति, ण बठ्ठति सावगस्स मणिउं- महंती दारिया दिज्जउ, गोधणे वा बसमो हुन्मउ एवमादि । कामभोगतिव्वामिणिवेसो णाम अच्चततिव्वत्रसायी तच्चिसे सम्मणेचि ण वहति सावगस्स तिच्त्रेणं अज्मवसाणेणं पडिसेविउं, दिया बंमचारी रातो परिमाणकडेण होतव्वं, दिवसओवि परिमाणं एवमादि विभासा, एवं विमासेज्जा, चिन्तेनेयं च णमो तेर्सि जेहिं तिषिहमस्वतं । तं अहम्ममूलं मुलं भवगम्भवासाणं ॥ १ ॥ उत्थं गतं ।
याणि पंचमं तत् अपरिमयपरिग्गहं इत्यादि से य परिग्ग दुविहे सचिते अचिने य, विभागतो पुण गवो घणधमखेव पुरुप्पमुत्रष्णकुवितदुपदादिभेदेण, तत्थ वर्ण-मंडं, तं चउनिहं गणिमं घरिमं मेज्जं परिच्छेज्जं तत्थ गनिमं पूगफलादि धरिमं मंजिष्ठादि मेज्जं लक्खायततेल्लादि पारिच्छेज्जं परीक्ष्य मूलतः परिच्छिज्जते तच्च मणिपब्रहरिकादि, घण्णं सालिकोहवादि, खेसं सेतुं केतु उमयं च, सेतुं जत्थ सेकजं भवति, केतु हतरं उभयं सेकजमितरं च वत्युं खातं ऊसितं उभयं च खातं भूमिपरादि, ऊसितं जं उच्छरण कयं उभयं जं खातं ऊसितं च, रुप्यं सुवनं प्रतीतं, उपलक्षणं वेदं एवंजातियाग, कृषियं परोवक्खर कणगपारसलोहीदीहकडाहगादिणाणा विहं, दुपदं दामीदामसुगमारिनादि, उपदं वाहणरुकखादि, चतुष्पदं सहन्निवादि एवमादि, अड्डा
294
पचमेऽ परिग्रह
प्रमाण
॥ २९२ ॥

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328