Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
चूर्णिः
79
प्रत्या- 13 णिवेगणं पवनियो ३ ॥ उत्थं एगा मणिया, मा पढम व गुव्विणी,पस्या जाहे ताई मा थोवं माडिं लैमिस्सामित्ति [मा य तुर्ये स्थूलख्यान जमलपल्या दारर्फ दारियं न, गणिया व जा अप्पमूनिया सा बहुतरकं मोल लमति, चितेति-मा अतियोवं लमीहामि,] तो एते मैथुन
विरतिः | डिकसका उज्झामि, पुल्वे नगरहारे दारिया अबरे दारता परिदृवियाणि, परिहवेता नाच पडियरिया जाब तम्मि गगरे दो वाणि॥२९॥
४ायगा मित्ता, तेर्सि मवियवनाने एक्केण दारतो दिट्ठो एक्केण दारिया, पडियरिया दासी गना, जाहे ताणि महंतीभूयाणि ताहे
नहिं वाणियएहि परम्परं वरणं कय, मम दारयस्म दारियं देहि, दिण्णा सा भगिणीभूता, ताहे सो दारतो गोडीए मिलितो, तं दारिय नाढायति,अण्णया मो दारतो नाए गणियाए जा से माता ताए समं पसनो, तेणं तस्स दारतो जातो, सावि गणियादारिया छहियामिति पञ्चतिता,ओहिणाणं से ममुप्पण्णं । अभया मिक्वं हिंडंती गणियाघरं गता,जा आमोगेति ताहे सम्बोहेमिति तं दारया गहाय परियति-भाया पुत्तो दियरो मन तुम जो तुझ पिया होति । सो मे पिना य माया पति जणणी सासु सवित्ती म||शासंबुद्धो पन्चतितो।। अहवा हत्था वा से छज्जेज्ज अश्राओ वा कारणओ करिज्जेज्ज वा,जह मो सोमिलिओ वाणियदा-13 रतो, दोण वाणियगाणं घराणि ममोमियकाणि, मो सोमिलितो पासादाणं दुकयाचं कहुं दातुं ओयरति, तस्स सुहाए समं वसति, एवं बच्चति कालो, अण्णया नेणं वाणियएणं नायं, अरे घट्टयं कई, गूणं कद्वेणं कोई चडति, संसरंतो पडियरिओ, गहिओ वच्चकवे दो, स सन्थन्थो मीद खाति मुत्तं च पीवति, अष्णया कचपरयं वासारसे सोधिज्जति पाणियानुसारेणं णिद्धमणणं अप्पणिज्ज घरं गतो, दिवो णास णामेति दुम्मिगंधतो, तेणं संवादितो, ताहे वेज्जेहिं पोराणरूषो कतो समाणो पुणो पुणो तं व अविनायं पन्थेति, एवं निश्नि वाग, चउत्थियवारा बच्चघरए मकलबद्धो कालेण मतो । एते दोमा

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328