Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 290
________________ दतीय मणवतं प्रत्या- साध्वेक्कमेक्कस्स पाए पनि, मा मट्टारया ! मारेह, तण विहाणेणं सध्त्र पाएसु मोरपिच्छेण अंकिता, मुसिला गता, पमाते रमों का कहिये, थेरी मणति-संजाणामि जदि पेच्छामि, किह , मणति-प्रक्रियनि, तम्मि गगरे जे मणूसा ते सहाविता, थेरीए गाया, ताहे गदिता, जमुगाए गोड्डीए मुस(सियोति, सो सावओ गहिओ, थेरी मणति ण पविट्ठो एस, अण्णो य लोगो मणति-एस एरिसकं Rels न करेतिति, अण्णे भणति-ते चचीसं गोडिगा, तेहिं कहिअ- एस चोरो, मुक्को पूजितो य, इयरे सासिया, सावगस्स गुषो लाइबरेसिं दोसो इत्यादि । अविय-सावगंण गोट्ठीए चेत्र बबसियई जदि परिमविज्जति हरिति वा एकमातीहि कारणेहि साहे जा | कुलपुचा तन्य परिवमति नन्थवि ओहारगे हिंसादिएसु न देति पवि वा ताणं आयोडासु ठातित्ति, सम्वत्य जयति,उचितं मोतुण कलं ववादिकमागतंच उक्कांग्स । णिवाडयमवि जाणतो परस्स संत ण गेहिज्जा ॥१॥तं च पंचाविचारवि सुई वेरमणं, तेच नाहड इत्यादि, तत्थ तनाहडं जं चोरा आणेना पच्छष्णं चौराहत विक्कियति त न गहियवं, तत्व चोरपडिग्छमादयो दोसा शसकरपयांगो तदेव तस्य कर्म तस्करः तेसि मत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगसुन 1 वहिपव्वं । विरुई ण विदिषणं गमनागमणं गामाईहिं तं जो अतिकमति अदिग्जादाणातियारे वहति ३। कूडतुलाए माहीए पेट्र हैपलियाए पडिदेति, माणेवि पत्रागादिणा सुलएणं देति महल्लएण मेणति, पडिमावि विमासा | सप्पडिसर्व कूडरूवे करेइ सुवनधूवितए दीणारे करति,तल्लस्स रुमखतेल्लादि घते वसादिसुबमम्स जुसिसुवनादि एवमाति विभासा । एते परिहरंतण अदिणादाणवेरमणमनुपालियं भवति । इणमवि चिंतयठवं अदिष्णदाणेदिणिव (दाणाउ गिन्च) बिरपाणं । समतिणमतिमुत्ताणं णमो णमो सयमाणं ॥१॥ मनि गर्ग।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328