Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 288
________________ प्रत्मा रुमान चूर्णिः ॥२८६ ॥ आहण. हिसि, तेष आइओ, मओ, गहितो, धाराणं णीओ, पुच्छिओ को ते सक्खी १, घोडगसामिएन भणितं तस्स चैव पुत्तो सक्सी, तेण दारयण भणितं सच्चमेतति तुट्ठा दंडा य से मुक्तो । परलोए सच्चवणेण जथा सच्चभासा सुरा, तथा जयणं करेज्जा, जदिवि गिट्टी पित्त, विश्वं नवकलह । णातिपमतो तेसुषि ण होज्ज जंकिंचिमणिओ य ॥१॥ किं तु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं स्वस्तु ण सम्वहा पीडजणगं तु ॥ २ ॥ तं च सच्चं पंचतियारविशुद्धं अणुपालेतव्यं तं सहसा अन्भवाणं इत्यादि, सहसा मणति तुमं चोरो पारदारिओ रायात्रगारिधि, से च अण्णेण सुतं खलपुरिमेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज वा एवंगुणोसित्ति, मएणं अध्याणं वा तं वा सयणं वा विद्वावेज्जति, तम्हा पुत्रं बुद्धीए पेहेता ततो वक्रमुदाहरे१|| रहस्मन्भक्स्वाणं, रहस्से मन्ताणं भणति एते इमं वा २ रायाबगारिसणं वा मततीति इत्येवमादि, तनिमित्तं जा बिराहणा २ मोसोबदेसो नाम मो उवदिसंति, जहा पवंचमोसमासणे पगारं दंसेतित्ति, मोसोवदेसे उदाहरणं - एगेण चोरेण खतं खणियं नंदियावतेहिं वितियदिवसे तत्थ लोगो मिलितो, चोरकम्मं पर्ससति, सोवि तत्थेव अच्छछ, तत्थ एगो परिव्वायमो मणति किं घोरम्स मुक्खत्तणं पसंसह, ताहे चोरेण विरहे सो परिव्वाओ पुच्छिओ-कई सुक्खो, ताहे मणति एवं करेंतो वज्झेज्ज मारेज्ज वा, उनाएणं तं कज्जति जेण जीविज्जहनि, को उबाउदि १, अहं कडेमि, केरार्ड दाणमग्गणवाउलं अच्छि मज्जादि, ताहे सो वाउलसणेणं परिवयणं तव ण देहिति ताहे कालुदे से दागग्गहणवाउल लेव प्रतिदिवस मज्जासि देहि तं ममं देहि तं ममंति बहुजणेणं बहुसुर्य, जाहे मणति-ण किंचि घरेमि ताहे मए सर्विख उददिसिज्जाहि एवं करणे ओसारिओ दावतो य। सारमंत मेजो जो अप्पणो मज्जाए सहजाणि रहस्सिपबोलियाणि ताणि द्वितीयमजुवतं ॥२८६ ॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328