Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रत्मा
ख्यान
चूर्णिः
।। २९८ ।।
अट्टहासे वा ण ववृति, जदि णाम हमियन्वं तो इमिति विहसितं कीरति १ कुक्कुतियं ण वारिसाणि मासति जहा लोगस्स हासम्म - प्पज्जति, एवं गतीए ठाणेणं वा एवमादि विमासा २ मोहरिओ मुद्देण अरियणो जहा कुमारामच्चेणं, रम्रो तुरियं किंपि कज्जं जायं को सिग्घओ होज्जति ? कुमारामच्चा मणंति- अमुगो चारुमडा, पत्थविओ, कुमारामच्चस्स पदोसमानमो, एएण एवं कयंति, तेण रुद्वेण कुमारामच्चो मारिओ अहवा एगो राया, देवी से अतिरितया कालगमा सो यमुद्धो, सो ती वियोग दुखितो ण सरीरडिति करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्रेण वायालेण मुहेण अरी आणितो, एवमादि ३ संजुत्तधिगरणगं सगढाणि जुत्ताणि चैव सह उबगरणेहिं अच्छंति पच्छा अहिगरणं सत्ताणं, पुल्वं चैत्र कए कज्जे विसंजोइज्जंति, पच्छा न दुरुस्संति, अम्मीवि जाहे गिहन्थेहिं उद्दवंति ताहे उद्दीवउ, गावीओ घणे ण पसरावेइ पढमं, इलेण वा ण वाहेइ पढमं, एवं वावहलपरशुमादि विभासा एवमाई ५ एसा विधी, उब मोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्डर तो पहुगा ण्हाणया बच्चेति तस्स लोलियाए, अष्णेवि अण्हाषयगा व्हायंति पच्छा पूयरगआउवहो, एवं पुप्फर्तबोलमाइविभासा । एवं बकृति विधी सावगस्स उपभोगे- न्हाणे धरे व्हाइतव्वं, नन्थि तेल्लामलए घंसेता सब्बे झाडेऊण ताहे तलागार्दाणं तडे निविडो अंजलीए पदाति, एवं जेसु य पृष्फेसु कुंषुमादीणि ताणि परिहरति, एवमादि दिमासा, चिन्तेयव्वं च नमो असत्यगा ( रिगसम्बा ) ई जेहिं पावार्ति साइहिं वज्जिताइं निरस्थगाई व सवाई ॥ १ ॥ एते तिमि गुणवया ।
"इयाणि सिवानाणि, शिक्षा नाम यथा शक्षकः पुनः पुनर्विद्यामभ्यसति एवममाणि चत्तारि सिक्खावयाणि पुणो पुणो अम्भसिज्जति, अणुब्वयगुणन्त्रयाणि एकसि गहियाणि चैव, एताणि सिक्खावयाणि सामातियं देसावगामियं पोसहवासो अहा
(AE.
अनर्थदण्डविरतिः
॥२९८ ।।

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328