Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 299
________________ वाटरमयाणिज्ज कल्लाउछुप्रादीणं वाद ससाण बघो १३ अनर्थदण्डविरतिः (४ रुपगतणं उता यादीण नवादी गायोसा मार % प्रत्या- 18|विसवाणिज्जतेण नहगाणं विराहणादरमवाणिज्ज कल्लागतणं, तत्थ सुरादीहिं बहु दोसा मारणकोसणं एवमादी९ केसवाणि- ख्यान- जं दासादी घणु विकिणति१० जन्तपीलणकम तेल्लियजंने उच्छुादीणं चकादी, ण वदति ११ जिल्लछणं बडितफरणं १२ वणदव चूणि देति, तत्य रक्खडा, उसरापहे दडे पच्छा तरुणगत्तर्ण उद्देतित्ति वा,तत्थ मयसहस्साण वधो १३ सरसोसेनि तलामादी पच्छा चा॥२९७॥ * विज्जति १४ असतीतो पोमेंना माडिं लऐति १५ । एत्रमादी ग बट्टति । तथा-सम्वेसिं साधूणं णमामि जेणाहियंति णातूण । तिविहेण कामभोगा चत्ता एवं विचिंतेज्जा ॥१॥ अनर्याय आत्मानं येन दंडयति सो अणत्थादंडो, सो य मम्वत्थ जोएतम्रो, जो निरन्थएण दंडिज्जति कम्मबंध गरे *वकृति, सो उठिवहो-अबझाणं, जहा तम्स कोकणगस्स, वाये वायंते चिंतेति-किह वल्लराणि इमेज्जा, पमादायरित कसाएहिं जगत्यि काति बुद्धी अप्पणो परस्स वा, तेण अणत्याए ण बद्दति, एवं इस्थिकहादिविमासा, इंदियनिमित्तं च विमासा एवमादिप्प मादा, हिंसप्पदाणं आयुधं अग्गी विसमफलमादीणि, ण बट्टति सनषायगाणि दातुं, पावकम्म ण वकृति उवदिसिउं जहा (किम) सहिचाणि एवं जहा कसिन्जंति गोणा एवं दमिज्जति तहा 'अलं पासायथंभाण' इत्यादि, एसो उ अणुवउत्ताणं मवति, तम्हा सम्वत्थ उनउत्तेणं भवितव्वं । सबवण्मु जहासंभवं योज्जोयमिति दोसगुणविभासा कायच्या, जतो-मद्वेण तं ण पंधति | जमणट्टेणेति थोवबहभावा । अट्टे कालादीया णियामगा ण तु अणडाए ॥१॥ तम्हा जदियव्यं, कज्जं अहिगिच्च गिही कामं कम्मं सुभासुम कुणति। परिहरियव्वं पावं णिरत्यमियरं च सत्तीए ॥१॥सेताई कसह गोणे दावमह एमादि सावगजणस्स । उपनिसिङ जो कप्पनि जागियजिणषषणसारस्स ॥ २॥ सस्स पचावारा कंदप्पेत्ति ॥२९७॥ रकमान

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328