Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 287
________________ द्वितीयणात प्रत्या द्वाए दोसे परिहरेज्जा, सावकन्यो वा रोगणिमित, वायाए वा मज्जा--अज्ज हे ण देमि, सतिणिमित वा उपवासे कारावेज्जा, स्थान | सबस्थषि जयणा, जथा धूलगस्स पाणातिवातघरमणम्म अतियारो ण मवति तथा पयतितच, एवं करतेण मांगतरियादि कर्तप माति । नवि अतिदारुगोरवेज्ज अणुकंपको सदा य भवे ।ता होज्ज अप्पमत्तो जवा तु णातिक्कमे पाणे ॥१॥एवं तु मायेज्जा-सध्यसि सापूर्ण णमामि जेसि तु णस्थि कज्ज । जस्थ भो परपीहा एवं प मणेण ॥२८५॥ पिज्जा ॥२॥ । गतं पढम, दामि वितियं थूलातो मुसाबायानो रमणं । तत्थ धूलगमुमावायरस समणोशसओ पच्चक्खाति, धूलवस्पुलिसओ धूलो, जेण भासिएण अप्पणो परम्स वा अनीचोवघातो अतिसंकिलेसे वा जायते ते ण वएज्जा, अट्ठाए अणवाए वा, मुहुमो उवहासखेहादी, एत्यति जतितव्वं, मेदा पूण पंच, संजथा-कण्णालिए. इत्यादि, तत्य कण्णालियं जथा अकणं कृष्णं मणति विवरीयं वा इत्यादि, एवं मणेतेण भोगतराइयं कनं भवति, पट्ठो वा घानं करेज्जा कारवेज्जा मारेज्ज या ११ भोमालिये अणूसरं ऊसरं भणेज्जा वा, ऊमर वा अणुसरं एवं अप्पमासंबहुसास बहुसास अप्पसासं, अणामवंतपि रागद्दीसेण आमवंतं भज्जा , एस्थवि ते पेव अंतराश्यपदोमा विभासितष्या २) एवं गवालिए अप्पक्खीरं पसंमेजा बहुखीरं वा शिंदेज्जा गुणदोसविवज्जजो वा, एत्यवि ते चेव दोमा ३। कृडं मक्खेज्ज करज्ज, रागेण दोसेण वा लंचेण वा करेज्जा, एथवि ते व दोमा ४ । निस्खे अवहरति मुसाबादणं, थोर वा ठवित भणति, एवमादि, एत्थवि ते चेष दोसाया तत्व मुसावादे पुरोहितो उदाहरणं जचा णमोद्वकारे, ण मणेज्जा, परलोए दुग्गंधमुद्दादी विभामेजा । गुणे उदाहरणं जथा कोंकणओ सावओ, मसणं मणितं घोउए गासन्ते z ACAREENA ॥२८५॥

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328