Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 260
________________ कायोत्सगो णिहागारागाही आलो. गारणा यथोपदेशाविस्सरणं, अन्ये तु धारणाएति अईगुणाविस्मरणरूपया, नतु तच्छ्न्यनया भुतस्तका ध्ययन | इति, अनुप्रेक्षा तद्गुणानामनुचिंतनं, बट्टामाणी बर्द्धमाना, केइ पुण अणुप्पहाए बड्डमाणीए षु पढेति, अबे पुण वणीत श्रद्धार्थ ॥२५॥ | अनिमित्तं च ठामि काउस्सग्ग, एवं मेहादिसुवि मावेतवं । ठामि काउस्सग्गं इत्यादि पूर्ववत् । पशुषीसउस्सासकाउस्सग्गो, ममोक्कारेण परिति,ततो णाणातियारविसुद्धिनिमितं मुतणाणणं मोक्खसाहणाणि साहितिचिकातुं तस्स मगवतो पराए मसीए तपस्वमणमोक्कारपुत्रगं चुतिकित्तणं करेति, तंजचा पुक्स्वरवरदीषद्ध घातयिसंडे य जंबूदीचे या भरहरवयविदेहे धम्मादिकरे णमंसामि ॥ १॥ इत्यादि, पुष्करवरद्वीपस्य अर्थ पुकरवरदीव तमि धातकीखंड य दीवे जंयुता व अट्टाइज्जा दीया समयखेतं, तं च माणुसुत्तरेणं जगरमिव सन्चतो पागारपरिक्खिर, तत्थ पंच महाणि पंच एरवयाणि पंच महाविदेहाणि तेसु सत्तरं पक्वडिविजयशतं तेसु धमा दिकर णमंसामि, तीर्थमेव धर्मस्तस्यादिकर्तारस्तीर्थकराः, तपाहि-प्रत्येकं स्वस्वतीर्थाना आदिकर्तारस्तीर्थकराः, तत्थ उक्कोसपदेणं र सत्तरं तीर्थकरसतं, जहण्णपदेणं वीस तीर्थकरा, एते ताप एगकाले भवति, अतीताणामता अणता तित्थकरे णमंसामिति ॥१॥ एवं वापरूषगणमोक्कारो कतो, इदाणि सुतधम्मस्स मगवतो पुर भणति-- आ तमतिमिरपहलविद्धसणस्स सुरगणनदिमाहियस्स । सीमापरस्स वंदे पप्फोडियमोहजालस्स ॥ २॥ । ||२५० समो-विण्णाणमंदता जहा पुढविकायादीणं तिमिर- विज्ञानारपता जपा सेसगाणं, तमतिमिराणं णिमित्तभूतं पडलं तमतिमिर-131 पडलं जाणावरणादिकमधमेव अहवा तमो-अणवरोधो सो पेव तिमिरं तमतिमिरं तस्स कारणं पडलं तमनिमिरपरलं चेक, अहवा ॐRASAIॐ %9 .

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328