Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
*
कायोत्सगा । एतं दुवालसंग गणिपिडग न कयाइ नासी न कयाइ णन्थि न कयाइ न भविस्मइ भुवि च मबह य मविस्सइ य एवमादि । सिद्धेट श्रुतस्तवः ध्ययनं जिणमते मो इत्यानंत्र्यम्यामंत्रणि, पयतो प्रयवपरः, पुणोवि भलिबहुमाणतो पामो इत्याह, अहवा प्रयनो भूत्वा नमस्करोमि, २
एताओ य गंदीओ मंजमे भवंतु, नंदी-नभिती, किंभू संजमे - देवमानसुवप्रकिारगणेहिं सद्भूतभावेनाचिंते, तथा लोको ॥२६ ॥
छजीवनिकायो लोको लोकयतीति लोक जत्थ संजम प्रतिष्टितो विषयतया संस्थितः नथा जगमिणं चराचरं जन्थ पनिद्रित सर्वचन , तथा तेलोकमणुयामुरं वा जत्य पतिट्टितं, मनुष्यावामुराश्च मनुष्यामुरं, तथाहि--पहममि मधजीवा० ॥ तमि संजमे नंदी सदा भवतु, पनदपभावे नित्याशीचीदः, एवं संजमे नंदि आमसितूणं सुतघम्मस्स सव्वकालिकं विजयतो वाडं आसमिनो एवमाह 'धम्मो बङ्गतु' इत्यादि, स एम एवंभूतो मुनधम्मो वतु वृद्धिं उपगच्छतु शाश्वतं यथा भवति, विजयमामृत्य विविधेहि अणातापरदावदाणि उणे इत्यर्भः, तथा धर्मोत्तरं सम्मदसणं तं वतु, सम्यग्दर्शनस्प च समृद्धिं करोत्विन्यर्थः, अहवा गदि सदा संजमे मणितगुणो घमा वसतु मामओ मामयं वा, धमो- सुतर्धनो भणितगुणो, वऋतु, बतु सुद्धिं णेतु, सासओ। जम्हा पंचसुवि महाविदेहेमण कदाइ वोच्छिज्जति तम्हा सामो, सासर्त वा जथा भवति । एवं स्वयं च विजयतो धर्मोत्तरं वातु।। विजयेनान्योचरं यथा भवति एवं च पद्धता, घर्मवी गुणः उत्तरं धर्मोत्तरमिनि, अष्णो अण्णभावे वण्णेति तपि अनया दिशा माव्यं, संपुण्णं पुण चोडमपुधिमादी वणेति, नस्मेवं वणितस्स सुनस्स भगवतो वंदणवत्तियाए जाव चोसिरामित्ति। ॥२६॥ काउससम्मो पणुचीमउम्मामा णमोकारेण पारणं ।। एवं चरिसदमणसुतधम्म अतियारविसोहिकारगा काउम्सग्गा कना । इदार्णि चरित्नदंमणमुनधम्माण गंपृषाफलं हि पन नेमि बहुमाणनो पराग मनाए मंगलनिमितं च भुज्जो पनि मण्णति
**

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328