Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रुतस्तवः
SEXXII
कायोत्साल तमो- अपरिज्ञानहेतुः स एवं तिमिरपडल, अहवा तमो- अपरिधानहेतुः स एव बहलो तिमिरं तस्स पडलं वर्गः समूहः-
ध्ययन | पडलाणि वा, अण्णे पुण भणान- तमो पद्धं पुढे निघतं णाणावरणीय विकारित तिमिरं तस्स पटलं बृदं पटलानि वा-समानजाती॥२५९॥
| यवृंदानि तमतिमिरपटलानि वा, अण्णे पुण मणनि-तमा अपरिज्ञानं तं चेव बहुतरं तिमिरं तं व बहुतरतमं पटलं एवमादि भंग दसज्जा, ते तमतिमिरपटलं ताणि वा जण विद्धसिज्जति त तमतिमिरपटलविद्धसणं, तथाहि-ज्ञानावरणीय झानावसायेन विद्ध
सिज्जतित्ति अतो तस्म । तथा सुरगणनरिंदमाहितस्स सुराणं गणा सुरगणा मुरगणाण परगणाण य इंदा सुरगणनरिंदा अहवा || सुरगणा गरिंदा य सुरगणणरिंदा,एवं भावेज्जा नहि महिनस्स-पूजितस्य,नमस्कृतस्येत्य,तथा सीमा मेरा मयोंदा इत्यनयान्तर, Aणाणादीणं अविराघर्ण, सीम धारयनीति सीमंधरं तस्म, एनेसि विशष्यपदं उरि मण्णिहिति, केयी पुण मणंति-दमं चेव विशेष्यपद
सीमाधरस्येति सुनणाणस्स,मुतणाणग्गहणं पुण जता-सुनणाणमिणेपुण्णे, केवले तर्णतरं । अप्पणो सेसकाणं च, जम्हा |तं पषिमावगशान्ति, वंदे बंदणं करोमि ।। मोहणिज्ज कम्मं मभेद मोहजालमित्युच्यते तं जम्हा सुतणाणेण पप्फोडिज्जति बसे रेणुक्त। | तस्मादुपचारतः श्रुतक्षानमेव प्रस्फोटितमोहजाल मण्णनि, मोहणिज्जे य विहते ततो एतस्स लाम इति एवं निर्देश इति, अहवा | मोहजालं-मूढषिकप्पजालमित्यन्ये कृविकल्पजालमिति वा, नास्ति श्रुतज्ञाने अज्ञानमित्यर्थः, पप्फोडितमोहजाल भुतणाणमित्यन्ये ।। एवंविहस सुतणाणस्स बंदणं काउं इदाणिं तस्स चेव गुणोपदर्शनद्वारेणाप्रमादगोचरतां दर्शयत्राह
जातीजरामरणसागपणामणस्म, कल्याणपुरावलविसालसुहावहस्म । को देषदाणषणरिंदगणचितस्स, पम्मस्म मारमुवलम्भ करे पमादं ॥३॥
।।२५९॥
XIT

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328