Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 277
________________ प्रत्यास्थान चूर्णिः ॥२७५।। SEARESE तह भावणाणेया || भंगा वा अनियागेवाएतेमु मवति । रागहाँसकसाया परीसहायणा पमाणा या एते अवराहपदादबारशाचा मेदाः जत्थ विसीवंति दुम्मेहेशातत्व समणांवामओपुचामेव मिच्छत्तातोपडिक्कमतीति से य मिच्छ दवओ मावजो,तत्व दन्दओ | आगमबोआगमादी अणेगविह,भावतो पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थे तरचमावासदहणासग्गहादिलिंगे असुम आयपरिणाम पण्णसं तिविहं-संसहय अभिग्गहित अणमिम्गहितं चणिमित्तं पण एतम्स अधोधो असदमिनिवसो संसओ वा, परिक्कमणं पुण, मिच्छत्तातो संमनगमणं, अत एवाह-गमन उवर्मपज्जतित्ति,मेय सम्मले पमस्थसम्मतमोहणीयकम्माणुवेषणोवसमन्वयसमुत्थे पसमर्मवेगाद्रिलिंगे सुभे आयपरिणामे पण्णसे.तम्सोवसंपत्ती सहसंमुइयाए परवागरणणं अण्णसि वा साच्ची, | उत्थ सहसंमृतियाए जातीसरणादिणा, तत्वापरो तिन्थगरो तस्म वागरणणं, अण्णणेणं अण्णे तिस्थगरवतिरित्ता साधुमादी ४ासि मत्तिबमाणविणयपज्जुवासणा, सुम्सचम्मरागादिणा सोऊण सबबीए सत्यवेवणेण, परस्स दंसणमोहविसुद्धीए एवं भवति । मिच्छत्तातो अपडिक्कतस्स दोसा-मिच्छत्तपरिणनो जीवो कम्मषणमहाजालं अणुसमयं घति, तबिवागेण जानिजरा-14 मरणादिवसणसतममारं परिपड, पडिकंतस्म पुण गुणा सुदेवासुमाणुसत्तादि मोस्खपज्जवसाणत्ति । तत्पुनः सम्यवं या ब्यादिभूमौ मुष्ठ परिकर्मिनायां यदि चित्रं क्रियते तदा शोमन राजते, एवं यदि सम्पत्यं सुष्टु मिध्यावा सुपरिमुर कन्या तान्यारोप्यन्ते ततस्तानि वनानि विशुद्धिकलानि मर्दनि अतः सम्यत्वं सपरिसुद्ध कर्नव्यं इत्युपदेशः। २०५|| तस मिच्छत्तातो पडिकनस्म सम्मचरमायणं जीगाढस्स इमा जतणा, जपणा नाम ससत्तीए जगप्पपरिहारो, गो से कप्पति बजप्पमिति अन्यत्रोत्थिए वा अण्णोन्धिदेवतामि वा जोत्वितपरिग्महिताणिवा वाणिदिसए वा णमंसिचए

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328