Book Title: Agam 40 Mool 01 Aavashyak Sutra Part 02
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 246
________________ प्रतिक्रमणा | इदाणि असेसदोसर्विसुद्धिाणमित्तमाह-संघयणादिदौर्बल्यादिना जं पडिक्कमामि परिहरामि करणिज्जं जंचन पहिक्क- नित्र ध्ययने मामि अकरणिज्ज, तथा छाशस्थिगोपओगाच्च ज मंभराम जंचन संमरामि कंव्यं, तस्यैवंविधस्य तस्स सवस्स अणा-ट्र प्रवचन स्थितिः IR४४॥ यरितं पति पडिकमामि, अणायरित पानिकर्मोदयतः खलिनमासेवितं पडिकमामि मिच्छादुकडादिणा । स एवं पडिकमितूण पुणो है। अकुसलपवित्तिपरिहाराय आत्मानमालोचयाह-समणोऽहं संजतविरतपहिहतपच्चक्खातपावकंमो आणिदाणी दिदिसंपण्णो मायामोसविवज्जितीति । समणोऽहं-पध्वइतोऽई, तत्थ य संजतो-संमं जतो, करणीयेसु जोगसु सम्यक्प्रयन्नपर मोइत्यर्थः, तथा विरतो-सव्वातो सावज्जजोगातो, एतं च एवं इतः यतो पडिहतपश्चरखातपावकंमो अणिदाणो जात्र वाजिनोति पडिहतं अतीतं जिंदणगरहणादीहिं पच्चक्खातं सेम अकरणतया पायकम-पावाचार येण स तया, विसमो एस दोमोत्ति । एतत् ॥ हितमात्मनो भेदेन भावयन्नाह-अणिहागो-निदानपरिहारी, अहणमूलभूगगुगयुक्तत्वं दर्शयत्राह-दिद्विसंपणोत्ति-दिड्डी संमदं| सणणााणाणि, मायामोसविवज्जितोत्ति-मायागर्भमुसाबादपरिहारी इत्यर्थः, एरिसोय होतो कई पुण अकृसलमायरिस्सी, इतरहा मायामोसमासप्पसंग हति । एवं अप्पाणं समुकित्तेतुं ततो जे मगवंतो एतमि प्रक्रमे स्थिता तेसि बहुमाणतो सुकडाणुमो* दपत्थं वंदणंकातुकामो ते समुकिनेति अढातिजेसु दीवसमुदसु पण्णरससु कम्मभूमीसु जावंत के साधू श्यहरणगोपरिग्गहरा पंचमहल्या यधरा अट्ठारससीलंगमहस्सघरा अावुयायारचरिता ते सव्वे सिरसा मणसा मत्थएणवंदामित्ति ।। केइ पुण समुपदं गोच्छपडिम्गहपदं च न पहंति, अण्णे पुण- अहाहज्जेम दोमु दीवसमुदसु पदंति, एत्य विमासा कातव्वा । से इति PYYH

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328