Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पायसो विकयविगलरूवा खुज्जा वडभा य वामणा य बहिरा काणा कुंटा पंगुला विउला य मूका य (अविय जलमूया पा० )मंमणा य अंधयगा एगचक्खू विणिहयसचे (पिसा पा० )ल्ला वाहिरोगपीलियअम्पाउससत्यवज्झवाला कु लक्खणुक्किनदेह । दुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरूवा किविणा य हीणा हीणसत्ता निच्चं सोक्खपरिवज्जिया असुहदुक्ख भागा णरगाओ उव्वट्टंति इहं सावसेसकम्मा. एवं णरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पांवंति अनंताई दुक्खाइं पावकारी, एसो सो पाणवहस्स फलविवागो इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महम्भयो बहुरयम्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति, न य अवेदयित्ता अत्थि हु मोक्खोति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय पाणवहस्स फलविवागं. एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्घिणो निस्संसो महब्भओ बीहणओ तासणओ अणज्जो उव्वेयणओ य णिरवयक्खो निद्धम्मो निष्पिवासो निक्कलुणो निरयवासगमणनिधणो मोहमहब्भयपवड्ढओ मरणवेमणसो। पढमं अहम्मदारं समत्तं तिबेमि ॥४॥ द्वारं १ ॥
जंबू ! बितियं च दारं अलियवयणं लहसगलहचवल भणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातिजोयबहुलं नीयजणनिसेवियं निस्संसं अप्पच्चयकारकं परमसाहुगरहणिज्जं परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवड्ढणं भवपुणम्भवकरं चिरपरिचियमणुगतं दुरन्त वित्तियं बितितं अधम्मदारं । तस्स य णामाणि गोण्णाणि होति तीसं. नं० -अलियं सढं अणज्जं मायामोसा असंतकं कूडकवडमत्थुगं च निरत्ययमवत्थयं च विद्देसगरहणिज्जं अणुज्जुकं कणा ॥ श्री प्रश्रव्याकरणदशाङ्गम् ॥
११
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79